Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 989
ऋषिः - कुरुसुतिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
अ꣡नु꣢ त्वा꣣ रो꣡द꣢सी उ꣣भे꣡ स्पर्ध꣢꣯मानमददेताम् । इ꣢न्द्र꣣ य꣡द्द꣢स्यु꣣हा꣡भ꣢वः ॥९८९॥
स्वर सहित पद पाठअ꣡नु꣢꣯ । त्वा꣣ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । स्प꣡र्ध꣢꣯मानम् । अ꣣ददेताम् । इ꣡न्द्र꣢꣯ । यत् । द꣣स्युहा꣢ । द꣣स्यु । हा꣢ । अ꣡भ꣢꣯वः ॥९८९॥
स्वर रहित मन्त्र
अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । इन्द्र यद्दस्युहाभवः ॥९८९॥
स्वर रहित पद पाठ
अनु । त्वा । रोदसीइति । उभेइति । स्पर्धमानम् । अददेताम् । इन्द्र । यत् । दस्युहा । दस्यु । हा । अभवः ॥९८९॥
सामवेद - मन्त्र संख्या : 989
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ जीवात्मनो वीरकर्म प्रशस्यते।
पदार्थः -
हे (इन्द्र) शरीरधर जीवात्मन् ! (स्पर्धमानम्) स्पर्धां कुर्वन्तम् (त्वा) त्वाम् (उभे रोदसी) उभे द्यावापृथिव्यौ मातापितरौ वा (अनु अददेताम्) अनुकूलम् उत्साहं साधुवादं च प्रयच्छतः [दद दाने भ्वादिः, लडर्थे लङ्।] (यत्) यदा, त्वम् (दस्युहा) दस्यूनां हन्ता (अभवः) जायसे। [अत्रापि लडर्थे लङ्] ॥२॥
भावार्थः - यदा मनुष्य उत्साहितो भूत्वा दुर्विचारान् दुष्टजनांश्च हन्ति तदा तस्मिन् कर्मणि सर्वे तस्य समर्थका जायन्ते ॥२॥
टिप्पणीः -
१. ऋ० ८।७६।११, अथ० २०।४२।२, उभयत्र ‘क्रक्षमाणमकृपेताम्’ इति द्वितीयः पादः।