Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 990
ऋषिः - कुरुसुतिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

वा꣡च꣢म꣣ष्टा꣡प꣢दीम꣣हं꣡ नव꣢꣯स्रक्तिमृता꣣वृ꣡ध꣢म् । इ꣢न्द्रा꣣त्प꣡रि꣢त꣣꣬न्वं꣢꣯ ममे ॥९९०॥

स्वर सहित पद पाठ

वा꣡च꣢꣯म् । अ꣣ष्टा꣡प꣢दीम् । अ꣣ष्ट꣢ । प꣣दीम् । अह꣢म् । न꣡व꣢꣯स्रक्तिम् । न꣡व꣢꣯ । स्र꣣क्तिम् । ऋतावृ꣡ध꣢म् । ऋ꣣त । वृ꣡ध꣢꣯म् । इ꣡न्द्रा꣢꣯त् । प꣡रि꣢꣯ । त꣢न्वम् । म꣣मे ॥९९०॥


स्वर रहित मन्त्र

वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् । इन्द्रात्परितन्वं ममे ॥९९०॥


स्वर रहित पद पाठ

वाचम् । अष्टापदीम् । अष्ट । पदीम् । अहम् । नवस्रक्तिम् । नव । स्रक्तिम् । ऋतावृधम् । ऋत । वृधम् । इन्द्रात् । परि । तन्वम् । ममे ॥९९०॥

सामवेद - मन्त्र संख्या : 990
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
शिष्यो ब्रूते। (अहम्) शिष्यः (इन्द्रात्) विद्यैश्वर्ययुक्ताद् आचार्यात् (अष्टापदीम्) प्रथमादिसप्तविभक्तिभिः सम्बोधनेन च युक्तां सुबन्तरूपामिति यावत्, (नवस्रक्तिम्) प्रथममध्यमोत्तम- पुरुषेष्वेकवचनद्विवचनबहुवचनरूपां नवविभागयुक्तां, तिङन्तरूपामिति यावत्, (ऋतावृधम्) सत्यज्ञानस्य वर्द्धिकाम्, (तन्वम्) विस्तृताम् (वाचम्) वाणीम् (परिममे) परिच्छिनद्मि, परिगृह्णामि। सर्वाणि सुबन्ततिङन्तरूपाणि ज्ञात्वा निखिलेऽपि वाङ्मये पण्डितो भवामीति भावः ॥३॥२

भावार्थः - सर्वैर्विद्यार्थिभिर्व्याकरणशास्त्रं सम्यग् अधीत्यान्येषु च वेदाङ्गेषु प्रवीणतां प्राप्य वेदार्थान् ज्ञात्वा विद्वद्भिर्भूत्वा स्वाविद्यार्थिनोऽध्यापनीयाः ॥३॥

इस भाष्य को एडिट करें
Top