Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1009
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

शु꣣भ्र꣡मन्धो꣢꣯ दे꣣व꣡वा꣢तम꣣प्सु꣢ धौ꣣तं꣡ नृभिः꣢꣯ सु꣣त꣢म् । स्व꣡द꣢न्ति꣣ गा꣢वः꣣ प꣡यो꣢भिः ॥१००९॥

स्वर सहित पद पाठ

शु꣣भ्र꣢म् । अ꣡न्धः꣢꣯ । दे꣣व꣡वा꣢तम् । दे꣣व꣢ । वा꣣तम् । अप्सु꣢ । धौ꣣त꣢म् । नृ꣡भिः꣢꣯ । सु꣣त꣢म् । स्व꣡द꣢꣯न्ति । गा꣡वः꣢꣯ । प꣡यो꣢꣯भिः ॥१००९॥


स्वर रहित मन्त्र

शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥१००९॥


स्वर रहित पद पाठ

शुभ्रम् । अन्धः । देववातम् । देव । वातम् । अप्सु । धौतम् । नृभिः । सुतम् । स्वदन्ति । गावः । पयोभिः ॥१००९॥

सामवेद - मन्त्र संख्या : 1009
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(नृभिः सुतम्) मुमुक्षु जनों*84 द्वारा सोतव्य उपासना द्वारा निष्पन्न करने योग्य (शुभ्रम्) प्रकाशमान (अन्धः) आध्यानीय—चिन्तनयोग्य (देववातम्) विद्वानों उपासकों से प्राप्त होने योग्य (अप्सु धौतम्) श्रद्धा*85 से निर्मल किए हुए सोम—शान्त स्वरूप परमात्मा को (गावः) स्तोता—उपासकजन*86 (पयोभिः स्वदन्ति) आन्तरिक साधनों मन बुद्धि चित्त अहङ्कार से*87 स्वाद लेते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top