Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1117
ऋषिः - वृषगणो वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
प्र꣢ ह꣣ꣳसा꣡स꣢स्तृ꣣प꣡ला꣢ व꣣ग्नु꣢꣫मच्छा꣣मा꣢꣫दस्तं꣣ वृ꣡ष꣢गणा अयासुः । अ꣣ङ्गोषि꣢णं꣣ प꣡व꣢मान꣣ꣳ स꣡खा꣢यो दु꣣र्म꣡र्षं꣢ वा꣣णं꣡ प्र व꣢꣯दन्ति सा꣣क꣢म् ॥१११७॥
स्वर सहित पद पाठप्र । ह꣣ꣳसा꣡सः꣢ । तृ꣣प꣡ला꣢ । व꣣ग्नु꣢म् । अ꣡च्छ꣢꣯ । अ꣣मा꣢त् । अ꣡स्त꣢꣯म् । वृ꣡ष꣢꣯गणाः । वृ꣡ष꣢꣯ । ग꣣णाः । अयासुः । अङ्गोषि꣡ण꣢म् । प꣡व꣢꣯मानम् । स꣡खा꣢꣯यः । स । खा꣣यः । दुर्म꣡र्ष꣢म् । दुः꣣ । म꣡र्ष꣢꣯म् । बा꣣ण꣢म् । प्र । व꣣दन्ति । साक꣢म् ॥१११७॥
स्वर रहित मन्त्र
प्र हꣳसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । अङ्गोषिणं पवमानꣳ सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥१११७॥
स्वर रहित पद पाठ
प्र । हꣳसासः । तृपला । वग्नुम् । अच्छ । अमात् । अस्तम् । वृषगणाः । वृष । गणाः । अयासुः । अङ्गोषिणम् । पवमानम् । सखायः । स । खायः । दुर्मर्षम् । दुः । मर्षम् । बाणम् । प्र । वदन्ति । साकम् ॥१११७॥
सामवेद - मन्त्र संख्या : 1117
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(हंसासः-तृपला वृषगणाः) वासनाओं को हनन किए हुए ब्राह्मण*3 तृप्त—आप्तकाम*4 सुखवर्षक सोम—परमात्मा के उपासक जन (वग्नुम्-अच्छ) स्तुतिवाणी को*5 लक्ष्य कर—स्तुति करने*6 (अमात्-अस्तं प्र-अयासुः) रागभय से*7 बचने को ध्यान स्थान पर*8 प्राप्त होते हैं—पहुँचते हैं (सखायः) वे परमात्मा के सखि—मित्र उपासक (अङ्गोषिणम्) आङ्गूष—स्तोम*9 स्तुतिसमूह जिसका है जिसके लिए है उस आङ्गूषी*10 (दुर्मर्षम्) दुःखनाशक (वाणम्) आश्रयरूप (पवमानम्) आनन्दधारा में प्राप्त होनेवाले परमात्मा को (साकं प्रवदन्ति) सङ्ग हो—पास हो प्रार्थना प्रस्तवन—प्रकृष्ट स्तवन—बढ़ कर स्तुति करते हैं॥२॥
टिप्पणी -
[*3. “ब्राह्मणा है वै हंसाः तृपलाः” [जै॰ ३.१७४]।] [*4. “कलस्तृपश्च” [उणा॰ १.१०४] ‘तृप तृप्तौ’ [तुदादि॰] ततः कलः कर्तरि भूते।] [*5. “वग्नुः-वाङ् नाम” [निघं॰ १.११]।] [*6. “अच्छाभेराप्तुमिति शाकपूणिः” [निरु॰ ५.२८]।] [*7. “अमं भयम्” [निरु॰ १०.२१]।] [*8. “अस्तं गृहनाम” [निघं॰ ३.४]।] [*9. “आङ्गूषः स्तोमः” [निरु॰ ५.११]।] [*10. आकारस्य ह्रस्वत्वम्, उकारस्य-ओत्वं च छान्दसम्।]
विशेष - <br>
इस भाष्य को एडिट करें