Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1117
ऋषिः - वृषगणो वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
43
प्र꣢ ह꣣ꣳसा꣡स꣢स्तृ꣣प꣡ला꣢ व꣣ग्नु꣢꣫मच्छा꣣मा꣢꣫दस्तं꣣ वृ꣡ष꣢गणा अयासुः । अ꣣ङ्गोषि꣢णं꣣ प꣡व꣢मान꣣ꣳ स꣡खा꣢यो दु꣣र्म꣡र्षं꣢ वा꣣णं꣡ प्र व꣢꣯दन्ति सा꣣क꣢म् ॥१११७॥
स्वर सहित पद पाठप्र । ह꣣ꣳसा꣡सः꣢ । तृ꣣प꣡ला꣢ । व꣣ग्नु꣢म् । अ꣡च्छ꣢꣯ । अ꣣मा꣢त् । अ꣡स्त꣢꣯म् । वृ꣡ष꣢꣯गणाः । वृ꣡ष꣢꣯ । ग꣣णाः । अयासुः । अङ्गोषि꣡ण꣢म् । प꣡व꣢꣯मानम् । स꣡खा꣢꣯यः । स । खा꣣यः । दुर्म꣡र्ष꣢म् । दुः꣣ । म꣡र्ष꣢꣯म् । बा꣣ण꣢म् । प्र । व꣣दन्ति । साक꣢म् ॥१११७॥
स्वर रहित मन्त्र
प्र हꣳसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । अङ्गोषिणं पवमानꣳ सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥१११७॥
स्वर रहित पद पाठ
प्र । हꣳसासः । तृपला । वग्नुम् । अच्छ । अमात् । अस्तम् । वृषगणाः । वृष । गणाः । अयासुः । अङ्गोषिणम् । पवमानम् । सखायः । स । खायः । दुर्मर्षम् । दुः । मर्षम् । बाणम् । प्र । वदन्ति । साकम् ॥१११७॥
सामवेद - मन्त्र संख्या : 1117
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
कैसे शिष्य कैसे आचार्य के पास विद्या पढ़ने के लिए जाते हैं, यह अगले मन्त्र में कहा गया है।
पदार्थ
(तृपला) शीघ्रकारी, (वृषगणाः) धार्मिक गणवाले, (हंसासः) हंसों के समान नीरक्षीर विवेकी, निर्मल हृदयवाले छात्र (अमात्) विद्याबल प्राप्त करने के हेतु से (वग्नुम् अच्छ) वाचस्पति आचार्य के प्रति (अस्तम्) गुरुकुलरूप घर में (अयासुः) जाते हैं। (सखाय) सहाध्यायी वे (साकम्) एक साथ मिलकर (अङ्गोषिणम्) वेदों का आघोष करनेवाले, (पवमानम्) ह्रदयों को पवित्र करनेवाले, (दुर्मर्षम्) दुर्धर्ष, (वाणम्) सेवनीय आचार्य को (प्रवदन्ति) पढ़ाने के लिए निवेदन करते हैं ॥२॥ यहाँ ‘हंसासः’ में लुप्तोपमा है। वाणीवाचक ‘वग्नु’ शब्द लक्षणावृत्ति से ‘वाचस्पति’ अर्थ को लक्षित करता है, जिसमें वाणी पर अधिकार का अतिशय व्यङ्ग्य है ॥२॥
भावार्थ
सुयोग्य गुरुजन सुयोग्य शिष्यों को जब पा लेते हैं,तभी दोनों यशस्वी होते हैं ॥२॥
पदार्थ
(हंसासः-तृपला वृषगणाः) वासनाओं को हनन किए हुए ब्राह्मण*3 तृप्त—आप्तकाम*4 सुखवर्षक सोम—परमात्मा के उपासक जन (वग्नुम्-अच्छ) स्तुतिवाणी को*5 लक्ष्य कर—स्तुति करने*6 (अमात्-अस्तं प्र-अयासुः) रागभय से*7 बचने को ध्यान स्थान पर*8 प्राप्त होते हैं—पहुँचते हैं (सखायः) वे परमात्मा के सखि—मित्र उपासक (अङ्गोषिणम्) आङ्गूष—स्तोम*9 स्तुतिसमूह जिसका है जिसके लिए है उस आङ्गूषी*10 (दुर्मर्षम्) दुःखनाशक (वाणम्) आश्रयरूप (पवमानम्) आनन्दधारा में प्राप्त होनेवाले परमात्मा को (साकं प्रवदन्ति) सङ्ग हो—पास हो प्रार्थना प्रस्तवन—प्रकृष्ट स्तवन—बढ़ कर स्तुति करते हैं॥२॥
टिप्पणी
[*3. “ब्राह्मणा है वै हंसाः तृपलाः” [जै॰ ३.१७४]।] [*4. “कलस्तृपश्च” [उणा॰ १.१०४] ‘तृप तृप्तौ’ [तुदादि॰] ततः कलः कर्तरि भूते।] [*5. “वग्नुः-वाङ् नाम” [निघं॰ १.११]।] [*6. “अच्छाभेराप्तुमिति शाकपूणिः” [निरु॰ ५.२८]।] [*7. “अमं भयम्” [निरु॰ १०.२१]।] [*8. “अस्तं गृहनाम” [निघं॰ ३.४]।] [*9. “आङ्गूषः स्तोमः” [निरु॰ ५.११]।] [*10. आकारस्य ह्रस्वत्वम्, उकारस्य-ओत्वं च छान्दसम्।]
विशेष
<br>
विषय
हंस तृपल व वृषगण
पदार्थ
(वग्रुम्) = सृष्टि के प्रारम्भ में सब विद्याओं का हृदयस्थ रूपेण उच्चारण करनेवाले, वर्त्तमान में भी आत्मा में अन्त:स्थित होते हुए उसे सत्यासत्य के लिए प्रवृत्ति-निवृत्ति की प्रेरणा देनेवाले (अस्तम्) = सबके शरणभूत प्रभु की (अच्छ) = ओर (अमात्) = बल के दृष्टिकोण से (प्र अयासुः) = प्रकर्षेण जाते हैं । कौन ? १. (हंसास:) = हंस के समान नीरक्षीर का विवेक करके सत्य का ग्रहण व असत्य का त्याग करनेवाले - [घ्नन्ति हिंसन्ति पाप्मानं इति हंसाः] पापों का नाश करनेवाले और इस प्रकार [घ्नन्ति गच्छन्ति सुकृतम्] शुभ की ओर चलनेवाले, २. (तृपला:) = [तृपं लुनाति इति तृपल:; तृप=restless अशान्त] अपने अन्दर अशान्ति को समाप्त करनेवाले – शान्त जीवन बितानेवाले, अर्थात् राजस् प्रवृत्तियों से ऊपर उठे हुए सात्त्विक लोग, ३. (वृषगणा:) = सदा वृष- धर्म का विचार करनेवाले । ये 'हंस, तृपल व वृषगण' उस प्रभु की ओर चलने का प्रयत्न करते हैं जो प्रभु ' वग्नु ' हैं – वेदज्ञान देनेवाले हैं और 'अस्तम्' = सबके गृहरूप हैं । इस प्रभु की शरण में जाने से ही [अमात्] शक्ति प्राप्त होती है ।
ये 'हंस-तृपल व वृषगण' (सखायः) = परस्पर मित्रभाव से समान ज्ञान की चर्चा करनेवाले [समानं चेष्टते इति सखा], (साकम्) = मिलकर (प्रवदन्ति) = उस प्रभु का ही प्रवचन करते हैं, जो प्रभु १. (अंगोषिणम्) = [आंगूष इति पदनाम – नि० ४.२] सब विद्वानों के आधारभूत हैं अथवा [आंगूष: स्तोम–नि० ५.११] समन्तात् स्तुति करने योग्य हैं, २. (पवमानम्) = जो निरन्तर पवित्र बनाते हैंप्रभु का स्तवन करने से हमारे हृदयों में पवित्रता का संचार होता है, ३. (दुर्धर्षम्) = जो प्रभु असह्य तेजवाले हैं—अपने असह्य तेज से बुराइयों को कुचल रहे हैं और ४. (वाणम्) = सब विद्याओं का उपदेश [वण to sound] देनेवाले हैं । इस प्रभु का मिलकर विचार व उच्चारण करने से ही हमारा जीवन पवित्र बनता है ।
भावार्थ
हम 'हंस, तृपल व वृषगण' बनकर प्रभु का ध्यान करें और परस्पर मिलने पर प्रभु का ही विचार करें ।
विषय
missing
भावार्थ
(हंसासः) नीर क्षीर का विवेक करने हारे हंसों के समान सत्यासत्य का विवेक करने हारे परमहंस योगी लोग (तृपलाः*) सत्व, रजस् और तमस् तीनों को पार करके जाने हारे, या काम क्रोधादि को प्रहार करने हारे, उन पर वशी, (वग्नुम्) रमणीय अनाहत नाद को (अच्छ) लक्ष्य करके (वृषगणाः) उत्तम, धर्ममेघ समाधि के साधक योगिजन (अमात्*) अव्यक्त बल या ज्ञान से (अस्तं) शरण-योग्य आत्मा को (प्र अयासुः) प्राप्त होते हैं। (सखायः) वे समान आत्मा नाम वाले, या परम प्रभु के प्यारे (साकं) एक साथ (पवमानं) व्यापक (दुर्मर्षं) न सहन करने योग्य, असह्य तेज से युक्त (अंगोषिणं*) इस देह में बसने हारे, कान्तिस्वरूप या स्तुति करने योग्य (बाणं) भोक्ता आत्मा को (प्र वदन्ति) उपदेश करते हैं।
टिप्पणी
*तृपलः क्षिप्रप्रहारी, सृप्रप्रहारी सोमो वा इन्द्रो वा (निरु० ५/२/७) । *अमा पुनर्निर्मितं भवति (निरु० ५। १। ८) । *उष दाहे दीप्तौ च। दीप्तं सोमं इति (मा० वि०) ।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ वृषगणो वासिष्ठः। २ असितः काश्यपो देवलो वा। ११ भृगुर्वारुणिर्जमदग्निः। ८ भरद्वाजो बार्हस्पत्यः। ४ यजत आत्रेयः। ५ मधुच्छन्दो वैश्वामित्रः। ७ सिकता निवावरी। ८ पुरुहन्मा। ९ पर्वतानारदौ शिखण्डिन्यौ काश्यप्यावप्सरसौ। १० अग्नयो धिष्ण्याः। २२ वत्सः काण्वः। नृमेधः। १४ अत्रिः॥ देवता—१, २, ७, ९, १० पवमानः सोमः। ४ मित्रावरुणौ। ५, ८, १३, १४ इन्द्रः। ६ इन्द्राग्नी। १२ अग्निः॥ छन्द:—१, ३ त्रिष्टुप्। २, ४, ५, ६, ११, १२ गायत्री। ७ जगती। ८ प्रागाथः। ९ उष्णिक्। १० द्विपदा विराट्। १३ ककुप्, पुर उष्णिक्। १४ अनुष्टुप्। स्वरः—१-३ धैवतः। २, ४, ५, ६, १२ षड्ज:। ७ निषादः। १० मध्यमः। ११ ऋषभः। १४ गान्धारः॥
संस्कृत (1)
विषयः
अथ कीदृशाः शिष्याः कीदृशमाचार्यं प्रति विद्याध्ययनाय गच्छन्तीत्याह।
पदार्थः
(तृपला) शीघ्रकारिणः। [तृपल इति क्षिप्रनाम। निरु० ५।१२। सुपां सुलुक्० अ० ७।१।३९ इति जसः आकारादेशः] (वृषगणाः) वृषः धार्मिकः गणो येषां तथाविधाः (हंसासः) हंससदृशाः नीरक्षीरविवेकिनो निर्मलहृदयाः छात्राः (अमात्) बलाद्धेतोः, विद्याबलं प्राप्तुमित्यर्थः। [अम इति बलनाम। निरु० १०।२१।] (वग्नुम् अच्छ) वाचस्पतिम् आचार्यं प्रति। [वग्नुः इति वाङ्नाम। निघं० १।११, लक्षणया वाचस्पतिर्गृह्यते।] (अस्तम्) गृहम्, गुरुकुलम् (प्र अयासुः) प्र गच्छन्ति। (सखायः) सहाध्यायिनः ते (साकम्) सार्धं मिलित्वा (अङ्गोषिणम्) वेदानाम् आघोषकर्तारम्। [आङ्गूषः स्तोम आघोषः। निरु० ५।११।] (पवमानम्) हृदयानि पवित्रयन्तम्, (दुर्मर्षम्) दुर्धर्षम् (वाणम्२) संभजनीयम् आचार्यम्। [वन संभक्तौ, वन्यते सेव्यते इति वाणः।] (प्र वदन्ति) अध्यापनाय निवेदयन्ति ॥२॥ अत्र हंसासः इति लुप्तोपमम्। वाग्वाचको वग्नुशब्दो लक्षणावृत्त्या वाचस्पतिं लक्षयति, वाग्मित्वातिशयो व्यङ्ग्यः ॥२॥
भावार्थः
सुयोग्या गुरवः सुयोग्यान् शिष्यान् यदा प्राप्नुवन्ति तदैवोभये कीर्तिमन्तः सञ्जायन्ते ॥२॥
टिप्पणीः
१. ऋ० ९।९७।८, ‘तृ॑पलं॑ म॒न्यु॒मच्छा॒’ इति पूर्वार्द्धे, ‘आ॒ङ्गू॒ष्यं पव॑मानं॒ सखा॑यो दु॒र्मर्षसा॒कं प्र व॑दन्ति वा॒णम्’ इति चोत्तरार्द्धे पाठः। २. पवमानं सोममुद्दिश्य वाणं वाद्यविशेषं साकं सहैव प्रवदन्ति प्रवादयन्ति, तदुपलक्षितं गानं कुर्वन्तीत्यर्थः इति सा०। वाणं वादित्रविशेषम्, यथा वाणस्य शततन्त्रीकस्य जायते शब्दः तद्वत् सोमस्य जायमानस्य महान् शब्दः इति वि०।
इंग्लिश (2)
Meaning
Yogis, the discriminators between truth and untruth, like swans, the discriminators between milk and water, controlling lust and anger, keeping in view the voice of conscience, practising deep concentration (Samadhi), through spiritual force and knowledge, possess a venerable soul. These friends of God, train the pure, irresistible soul, residing in the body.
Meaning
Like hansa birds of discriminative taste by instinct, judicious poets and scholars spontaneously come home to passion and ardour of thought and imagination free from fear and violence and, together in unison as a band of friends, generous and mighty of power and understanding, sing and celebrate the adorable, pure and purifying unforgettable Soma source of beauty, music and poetry. (Rg. 9-97-8)
गुजराती (1)
पदार्थ
પદાર્થ : (हंसासः तृपला वृषगणाः) વાસનાઓનું હનન કરેલ બ્રાહ્મણ તૃપ્ત-આપ્તકામ-સુખવર્ષક સોમ-પરમાત્માના ઉપાસકજનો (वग्नुम् अच्छ) સ્તુતિ વાણીને લક્ષ્ય કરીને-સ્તુતિ કરવાને (अमात् अस्तं प्र अयासुः) રાગ ભયથી બચવા માટે ધ્યાન સ્થાન પર પ્રાપ્ત થાય છે-પહોંચે છે. (सखायः) તે પરમાત્માના મિત્ર ઉપાસક (अङ्गोषिणम्) આંગુષ-સ્તોમ સ્તુતિસમૂહ જેનો છે જેના માટે છે તે આંગૂષી (दुर्मर्षम्) દુઃખનાશક (वाणम्) આશ્રયરૂપ (पवमानम्) આનંદધારામાં પ્રાપ્ત થનાર પરમાત્માને (साकं प्रवदन्ति) સંગ કરીને-પાસે જઈને પ્રાર્થના પ્રસ્તવન-પ્રકૃષ્ટ સ્તવન-અત્યંત સ્તુતિ કરે છે. (૨)
मराठी (1)
भावार्थ
सुयोग्य गुरुजन, सुयोग्य शिष्यांना जेव्हा प्राप्त होतात तेव्हा दोन्हीही यशस्वी होतात. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal