Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1118
ऋषिः - वृषगणो वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

स꣡ यो꣢जत उरुगा꣣य꣡स्य꣢ जू꣣तिं꣢ वृथा꣣ क्री꣡ड꣣न्तं मिमते꣣ न꣡ गावः꣢꣯ । प꣣रीणसं꣡ कृ꣢णुते ति꣣ग्म꣡शृ꣢ङ्गो꣣ दि꣢वा꣣ ह꣢रि꣣र्द꣡दृ꣢शे꣣ न꣡क्त꣢मृ꣣ज्रः꣢ ॥१११८॥

स्वर सहित पद पाठ

सः । यो꣣जते । उरुगाय꣡स्य꣢ । उ꣣रु । गाय꣡स्य꣢ । जू꣣ति꣢म् । वृ꣡था꣢꣯ । क्री꣡ड꣢꣯न्तम् । मि꣣मते । न꣢ । गा꣡वः꣢꣯ । प꣣रीणस꣢म् । प꣣रि । नस꣢म् । कृ꣣णुते । तिग्म꣡शृ꣢ङ्गः । तिग्म꣢ । शृ꣣ङ्गः । दि꣡वा꣢꣯ । ह꣡रिः꣢꣯ । द꣡दृ꣢꣯शे । न꣡क्त꣢꣯म् । ऋ꣣ज्रः꣢ ॥१११८॥


स्वर रहित मन्त्र

स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥१११८॥


स्वर रहित पद पाठ

सः । योजते । उरुगायस्य । उरु । गायस्य । जूतिम् । वृथा । क्रीडन्तम् । मिमते । न । गावः । परीणसम् । परि । नसम् । कृणुते । तिग्मशृङ्गः । तिग्म । शृङ्गः । दिवा । हरिः । ददृशे । नक्तम् । ऋज्रः ॥१११८॥

सामवेद - मन्त्र संख्या : 1118
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(सः) वह सोम—शान्तस्वरूप परमात्मा (उरुगायस्य) बहुत स्तुतिकर्ता की*11 (जूतिम्) प्रीति को*12 (योजत) युक्त होता है—अपनाता है (गावः) स्तोता—स्तुति करनेवाले*13 (वृथा क्रीडन्तम्) निष्काम जगद्रचनारूप क्रीड़ा करते हुए*14 परमात्मा को (मिमते न) माप नहीं सकते हैं परिमित नहीं करते हैं (परीणसं कृणुते) क्योंकि बहुविध अन्नभोग्य*15 या जगत् को रचता है अतः उसे परिमित नहीं करते (तिग्मशृङ्ग) उत्साहक*16 शृङ्ग—ज्ञानज्वलन—ज्वालाएँ रश्मियाँ वेदरूप जिसकी हैं*17 (दिवा नक्तम्) दिन रात (हरिः-ऋज्रः-ददृशे) वह दुःखापहर्ता सुखाहर्ता एवं प्रेरक ऋजुमार्ग नायक उपासक को साक्षात् होता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top