Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1128
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
अ꣡सृ꣢ग्र꣣मि꣡न्द꣢वः प꣣था꣡ धर्म꣢꣯न्नृ꣣त꣡स्य꣢ सु꣣श्रि꣡यः꣢ । वि꣣दाना꣡ अ꣢स्य꣣ यो꣡ज꣢ना ॥११२८॥
स्वर सहित पद पाठअ꣡सृ꣢꣯ग्रम् । इ꣡न्द꣢꣯वः । प꣣था꣢ । ध꣡र्म꣢꣯न् । ऋ꣣त꣡स्य꣢ । सु꣣श्रि꣡यः꣢ । सु꣣ । श्रि꣡यः꣢꣯ । वि꣣दानाः꣢ । अ꣣स्य । यो꣡ज꣢꣯ना ॥११२८॥
स्वर रहित मन्त्र
असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः । विदाना अस्य योजना ॥११२८॥
स्वर रहित पद पाठ
असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुश्रियः । सु । श्रियः । विदानाः । अस्य । योजना ॥११२८॥
सामवेद - मन्त्र संख्या : 1128
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
(सुश्रियः) उत्तम शोभित करनेवाले (इन्दवः) आनन्दरसपूर्ण परमात्मा (ऋतस्य धर्मन्) अध्यात्मयज्ञ के धर्म में—आचरण में (पथा-असृग्रम्) योगाभ्यास मार्ग से प्राप्त होता है (अस्य योजना विदानाः) इस अध्यात्ममार्ग के युक्तिक्रमों को जनाता हुआ*35॥१॥
टिप्पणी -
[*35. “योगो योगेन ज्ञातव्यो योगो योगात् प्रवर्तते” “तस्य भूमिषु विनियोगः” [योग द॰ ३.६ व्यासभाष्यम्]।]
विशेष - ऋषिः—असितो देवलो वा (रागबन्धन से रहित या परमात्मदेव को अपने अन्दर लानेवाला)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
इस भाष्य को एडिट करें