Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1174
ऋषिः - अत्रिर्भौमः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

य꣡त्ते꣢ दि꣣क्षु꣢ प्र꣣रा꣢ध्यं꣣ म꣢नो꣣ अ꣡स्ति꣢ श्रु꣣तं꣢ बृ꣣ह꣢त् । ते꣡न꣢ दृ꣣ढा꣡ चि꣢दद्रिव꣣ आ꣡ वाजं꣢꣯ दर्षि सा꣣त꣡ये꣢ ॥११७४॥

स्वर सहित पद पाठ

यत् । ते꣣ । दिक्षु꣢ । प्र꣣रा꣡ध्य꣢म् । प्र꣣ । रा꣡ध्य꣢꣯म् । म꣡नः꣢꣯ । अ꣡स्ति꣢꣯ । श्रु꣣त꣢म् । बृ꣣ह꣢त् । ते꣡न꣢꣯ । दृ꣣ढा꣢ । चि꣣त् । अद्रिवः । अ । द्रिवः । आ꣢ । वा꣡ज꣢꣯म् । द꣣र्षि । सात꣡ये꣢ ॥११७४॥


स्वर रहित मन्त्र

यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् । तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥११७४॥


स्वर रहित पद पाठ

यत् । ते । दिक्षु । प्रराध्यम् । प्र । राध्यम् । मनः । अस्ति । श्रुतम् । बृहत् । तेन । दृढा । चित् । अद्रिवः । अ । द्रिवः । आ । वाजम् । दर्षि । सातये ॥११७४॥

सामवेद - मन्त्र संख्या : 1174
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -
(अद्रिवः) हे आनन्दधनवाले परमात्मन्! (दिक्षु) सब दिशाओं में, वस्तु वस्तु में (ते) तेरा (यत् प्रराध्यं श्रुतं बृहत् मनः-अस्ति) जो प्रशंसनीय प्रसिद्ध या सुनने योग्य बड़ा मनन करने योग्य स्वरूप है (तेन) उस अपने स्वरूपदर्शन से (दृढाचित्-वाजम्-आदर्षि) स्थिर अन्नभोग को भी हमारी ओर बखेर देता है—प्रदान करता है (सातये) हमारे लाभ के लिये, अतः तू स्तुतियोग्य है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top