Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1175
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ ह꣢र्य꣣तं꣡ मृ꣢जन्ति शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ म꣣रु꣡तो꣢ ग꣣णे꣡न꣢ । क꣣वि꣢र्गी꣣र्भिः꣡ काव्ये꣢꣯ना क꣣विः꣡ सन्त्सोमः꣢꣯ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥११७५॥
स्वर सहित पद पाठशि꣡शु꣢꣯म् । ज꣣ज्ञान꣢म् । ह꣣र्यत꣢म् । मृ꣣जन्ति । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । मरु꣡तः꣢ । ग꣣णे꣡न꣢ । क꣣विः꣢ । गी꣣र्भिः꣢ । का꣡व्ये꣢꣯न । क꣣विः꣢ । सन् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥११७५॥
स्वर रहित मन्त्र
शिशुं जज्ञानꣳ हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५॥
स्वर रहित पद पाठ
शिशुम् । जज्ञानम् । हर्यतम् । मृजन्ति । शुम्भन्ति । विप्रम् । वि । प्रम् । मरुतः । गणेन । कविः । गीर्भिः । काव्येन । कविः । सन् । सोमः । पवित्रम् । अति । एति । रेभन् ॥११७५॥
सामवेद - मन्त्र संख्या : 1175
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
(मरुतः) मुमुक्षुजन*1 (गणेन) स्तुतिवचन से*2 (विप्रम्) विविध कामानाओं के पूर्ण करने वाले—(हर्यतम्) कमनीय*3 (जज्ञानं-शिशुम्) उत्पन्न हुए बच्चे जैसे*4 या शंसनीय*5 साक्षात् हुए सोम—शान्तस्वरूप परमात्मा को (मृजन्ति शुम्भन्ति) प्राप्त करते*6 और प्रार्थना वचन कहते हैं*7 (कविः-गोभिः) क्रान्तदर्शी परमात्मा स्तुतियों द्वारा तथा (सोमः कविः सन्-काव्येन) शान्तस्वरूप परमात्मा कवि होता हुआ कलात्मक व्यवहार से (रेभन् पवित्रम्-अत्येति) प्रवचन करता हुआ—आशीर्वाद देता हुआ पवित्र उपासक आत्मा को अत्यन्त—आशिष से प्राप्त होता है॥१॥
टिप्पणी -
[*1. “मरुतो देवविशः” [श॰ २.५.१.१२]।] [*2. “गणः-वाङ् नाम” [निघं॰ १.११]।] [*3. “हर्यति कान्तिकर्मा” [निघं॰ २.६]।] [*4. लुप्तोपमावाचकालङ्कारः।] [*5. “शिशुः शंसनीयः” [निरु॰ १०.३९]।] [*6. “मार्ष्टि गतिकर्मा” [निघं॰ २.१४]।] [*7. “शुम्भ भाषणे” [भ्वादि॰]।]
विशेष - ऋषिः—प्रतर्दनः (काम आदि दोषों का ताडन करने वाला उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें