Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 130
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
3

इ꣡न्द्रं꣢ व꣣यं꣡ म꣢हाध꣣न꣢꣫ इन्द्र꣣म꣡र्भे꣢ हवामहे । यु꣡जं꣢ वृ꣣त्रे꣡षु꣢ व꣣ज्रि꣡ण꣢म् ॥१३०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । व꣣य꣢म् । म꣣हाधने꣣ । महा । धने꣢ । इ꣡न्द्र꣢꣯म् अ꣡र्भे꣢꣯ । ह꣣वामहे । यु꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । व꣣ज्रि꣡ण꣢म् ॥१३०॥


स्वर रहित मन्त्र

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे । युजं वृत्रेषु वज्रिणम् ॥१३०॥


स्वर रहित पद पाठ

इन्द्रम् । वयम् । महाधने । महा । धने । इन्द्रम् अर्भे । हवामहे । युजम् । वृत्रेषु । वज्रिणम् ॥१३०॥

सामवेद - मन्त्र संख्या : 130
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment

पदार्थ -
(वयम्) हम (युजं वज्रिणम्-इन्द्रम्) हमारे साथ युक्त होने वाले साथी वज्री—वीर्यवान्-ओजस्वी परमात्मा को “वीर्यं वै वज्रः” [श॰ ७.३.१.१९] “वज्रो वा ओजः” [श॰ ८.४.१.२०] (वृत्रेषु) सद्गुण आवरक पापभावों में “पाप्मा वै वृत्रः” [श॰ ११.१.५.७] हमारे साथ चलते हुए (महाधने) संग्राम में “महाधने संग्राम नाम” [निघं॰ २.१७] (हवामहे) आहूत करते हैं—करें (अर्भे) “अर्भे-अनिष्टे” थोड़े अनिष्ट प्रसंग में (इन्द्रम्) परमात्मा को आहूत करते हैं।

भावार्थ - हमारे अन्दर उठते हुए पापभावों के प्रति हमारा संग्राम चलने पर या उनसे अल्प अनिष्ट हो जाने पर वीर्यवान् बलवान् ओजस्वी परमात्मा का हमें स्मरण चिन्तन करना चाहिये॥६॥

विशेष - ऋषिः—मधुच्छन्दाः (मधु तन्त्र या मीठी इच्छा वाला)॥<br>

इस भाष्य को एडिट करें
Top