Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1552
ऋषिः - भर्गः प्रागाथः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
3

अ꣢ग्न꣣ आ꣡ या꣢ह्य꣣ग्नि꣢भि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । आ꣡ त्वाम꣢꣯नक्तु꣣ प्र꣡य꣢ता ह꣣वि꣡ष्म꣢ती꣣ य꣡जि꣢ष्ठं ब꣣र्हि꣢रा꣣स꣡दे꣢ ॥१५५२॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । आ । या꣣हि । अग्नि꣡भिः꣢ । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । आ꣢ । त्वाम् । अ꣣नक्तु । प्र꣡य꣢꣯ता । प्र । य꣣ता । हवि꣡ष्म꣢ती । य꣡जि꣢꣯ष्ठम् । ब꣣र्हिः꣢ । आ꣣स꣡दे꣢ । आ꣣ । स꣡दे꣢꣯ ॥१५५२॥


स्वर रहित मन्त्र

अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१५५२॥


स्वर रहित पद पाठ

अग्ने । आ । याहि । अग्निभिः । होतारम् । त्वा । वृणीमहे । आ । त्वाम् । अनक्तु । प्रयता । प्र । यता । हविष्मती । यजिष्ठम् । बर्हिः । आसदे । आ । सदे ॥१५५२॥

सामवेद - मन्त्र संख्या : 1552
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -
(अग्ने-आयाहि) हे ज्ञानप्रकाश स्वरूप परमात्मन्! तू मेरे हृदय में आ (त्वा होतारम्) तुझ अध्यात्मयज्ञ के ऋत्विक् को (अग्निभिः) ब्राह्मणों के७ समान८ (वृणीमहे) हम वरते हैं (त्वां यजिष्ठम्) तुझ अत्यन्त याजक को (प्रयता हविष्मती) संयता आत्मसमर्पणवाली९ स्तुति (अनक्तु) स्निग्ध करे—हमारी ओर द्रवित करे (बर्हिः-आसदे) हृदयाकाश में आ बैठने के लिये॥१॥

विशेष - ऋषिः—भर्गः (तेजस्वी उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—विषमा बृहती॥<br>

इस भाष्य को एडिट करें
Top