Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1629
ऋषिः - वामदेवो गौतमः देवता - इन्द्रवायू छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

इ꣡न्द्र꣢श्च वायवेषा꣣ꣳ सो꣡मा꣢नां पी꣣ति꣡म꣢र्हथः । यु꣣वा꣡ꣳ हि यन्तीन्द꣢꣯वो नि꣣म्न꣢꣫मापो꣣ न꣢ स꣣꣬ध्र्य꣢꣯क् ॥१६२९॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । च꣣ । वा꣡यो꣢꣯ । एषाम् । सो꣡मा꣢꣯नाम् । पी꣣ति꣢म् । अ꣣र्हथः । युवा꣢म् । हि । य꣡न्ति꣢꣯ । इ꣡न्द꣢꣯वः । नि꣣म्न꣢म् । आ꣡पः꣢꣯ । न । स꣣꣬ध्र्य꣢क् । स꣣ । ध्र्य꣣꣬क् ॥१६२९॥


स्वर रहित मन्त्र

इन्द्रश्च वायवेषाꣳ सोमानां पीतिमर्हथः । युवाꣳ हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥१६२९॥


स्वर रहित पद पाठ

इन्द्रः । च । वायो । एषाम् । सोमानाम् । पीतिम् । अर्हथः । युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् । स । ध्र्यक् ॥१६२९॥

सामवेद - मन्त्र संख्या : 1629
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(वायो) हे अध्यात्मजीवनप्रेरक (च) और (इन्द्रः) ऐश्वर्यवान् परमात्मा (एषां सोमानाम्) इन सोमों—उपासनरसों को (पीतिम्) पान को—स्वीकार करने को (अर्हथः) योग्य हो (इन्दवः) आर्द्ररस भरे उपासनारस प्रस्तुत करने वाले उपासक आत्माएँ१ (युवां हि) तेरी ओर ही (यन्ति) जाते हैं (निम्नम्-आपः-न सध्र्यक्) नीचे स्थान—समुद्र को जैसे जलप्रवाह एक दूसरे से मिलकर चले जाते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top