Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1630
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रवायू
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
2
वा꣢य꣣वि꣡न्द्र꣢श्च शु꣣ष्मि꣡णा꣢ स꣣र꣡थ꣢ꣳ शवसस्पती । नि꣣यु꣡त्व꣢न्ता न ऊ꣣त꣢य꣣ आ꣡ या꣢तं꣣ सो꣡म꣢पीतये ॥१६३०॥
स्वर सहित पद पाठवा꣡यो꣢꣯ । इ꣡न्द्रः꣢꣯ । च꣣ । शुष्मि꣡णा꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । श꣣वसः । पतीइ꣡ति꣢ । नि꣣यु꣡त्व꣢न्ता । नि꣣ । यु꣡त्व꣢꣯न्ता । नः꣣ । ऊत꣡ये꣢ । आ । या꣣तम् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१६३०॥
स्वर रहित मन्त्र
वायविन्द्रश्च शुष्मिणा सरथꣳ शवसस्पती । नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥१६३०॥
स्वर रहित पद पाठ
वायो । इन्द्रः । च । शुष्मिणा । सरथम् । स । रथम् । शवसः । पतीइति । नियुत्वन्ता । नि । युत्वन्ता । नः । ऊतये । आ । यातम् । सोमपीतये । सोम । पीतये ॥१६३०॥
सामवेद - मन्त्र संख्या : 1630
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(वायो) हे अध्यात्मजीवन के प्रेरक (च) और (इन्द्रः) ऐश्वर्यवान् (शुष्मिणा) बलवान् (शवसः-पती) बलों के पालक (नियुत्वन्ता) अमृत अन्नभोग वाला—अमृतान्न भोग देने वाला (सोमपीतये) उपासनारस पान के लिये—स्वीकार करने के लिये आ॥३॥
विशेष - <br>
इस भाष्य को एडिट करें