Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 171
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
11
स꣡द꣢स꣣स्प꣢ति꣣म꣡द्भु꣢तं प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । स꣣निं꣢ मे꣣धा꣡म꣢यासिषम् ॥१७१॥
स्वर सहित पद पाठस꣡द꣢꣯सः । प꣡ति꣢꣯म् । अ꣡द्भु꣢꣯तम् । अत् । भु꣣तम् । प्रिय꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । स꣣नि꣢म् । मे꣣धा꣢म् । अ꣣यासिषम् ॥१७१॥
स्वर रहित मन्त्र
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥१७१॥
स्वर रहित पद पाठ
सदसः । पतिम् । अद्भुतम् । अत् । भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥१७१॥
सामवेद - मन्त्र संख्या : 171
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment
पदार्थ -
(सदसः पतिम्) सब जिसमें देव सूर्य आदि रहते हैं ऐसे जगत् के स्वामी—“यदस्मिन् विश्वे देवा आसीदन् तस्मात् सदो नाम” [श॰ ३.५.३५] (अद्भुतम्) आश्चर्य गुण वाले—(प्रियम्) प्रिय-इष्ट (काम्यम्) कमनीय—स्तुत्य (सनिम्) दाता (इन्द्रस्य) “इन्द्रम्-विभक्ति व्यत्ययः” ऐश्वर्यवान् परमात्मा को—से (मेधाम्) मेधा को (अयासिषम्) प्राप्त करता माँगता हूँ।
भावार्थ - जगत् के स्वामी अद्भुत प्रिय-इष्टदेव—कमनीय दाता परमात्मा से आर्ष मेधा को माँगता हूँ जिससे मैं सदा उसकी स्तुति करता हुआ मेधावान् उपासक बन जाऊँ॥७॥
विशेष - ऋषिः—मेधातिथिः (मेधा से अतन गमन प्रवेश करने वाला)॥<br>
इस भाष्य को एडिट करें