Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1843
ऋषिः - सुपर्णः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

अ꣣भि꣢ वा꣣जी꣢ वि꣣श्व꣡रू꣢पो ज꣣नि꣡त्र꣢ꣳ हि꣣र꣢ण्य꣣यं बि꣢भ्र꣣द꣡त्क꣢ꣳ सुप꣣र्णः꣢ । सू꣡र्य꣢स्य भा꣣नु꣡मृ꣢तु꣣था꣡ वसा꣢꣯नः꣣ प꣡रि꣢ स्व꣣यं꣡ मेध꣢꣯मृ꣣ज्रो꣡ ज꣢जान ॥१८४३

स्वर सहित पद पाठ

अ꣣भि꣢ । वा꣣जी꣢ । वि꣣श्व꣡रू꣢पः । वि꣣श्व꣢ । रू꣣पः । ज꣡नित्र꣢म् । हि꣣रण्य꣡य꣢म् । बि꣡भ्र꣢꣯त् । अ꣡त्क꣢꣯म् । सु꣣पर्णः꣢ । सु꣣ । प꣢र्णः । सू꣡र्य꣢꣯स्य । भा꣣नु꣢म् । ऋ꣣तुथा꣢ । व꣡सा꣢꣯नः । प꣡रि꣢꣯ । स्व꣣य꣢म् । मे꣡ध꣢꣯म् । ऋ꣣ज्रः꣢ । ज꣣जान ॥१८४३॥


स्वर रहित मन्त्र

अभि वाजी विश्वरूपो जनित्रꣳ हिरण्ययं बिभ्रदत्कꣳ सुपर्णः । सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥१८४३


स्वर रहित पद पाठ

अभि । वाजी । विश्वरूपः । विश्व । रूपः । जनित्रम् । हिरण्ययम् । बिभ्रत् । अत्कम् । सुपर्णः । सु । पर्णः । सूर्यस्य । भानुम् । ऋतुथा । वसानः । परि । स्वयम् । मेधम् । ऋज्रः । जजान ॥१८४३॥

सामवेद - मन्त्र संख्या : 1843
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थ -
(सुपर्णः) शोभनपालन गुणवाला परमात्मा (वाजी) अमृत अन्नभोग का स्वामी२ (विश्वरूपः) विश्व को रूप देनेवाला—विश्व रचयिता (हिरण्ययं जनित्रम्) सौवर्ण—सुनहरे जनन साधन—(अत्कम्-अभि बिभ्रत्) गमक—अण्ड—ब्रह्माण्ड को सर्व प्रकार धारण करने के हेतु, तथा (ऋतुथा सूर्यस्य भानुं वसानः) ऋतु के अनुसार सूर्य के प्रकाश को वसाने फैलाने के हेतु (ऋज्रः) तेजस्वी परमात्मा (मेधं स्वयं परि जजान) सङ्गमनीय संसारयज्ञ३ को स्वयं परिपूर्ण करता है॥१॥

विशेष - ऋषिः—सुपर्णः (सुपर्णवान्-उपासना द्वारा सम्यक् पालनकर्ता परमात्मा को धारण करने वाला उपासक)॥<br>देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—त्रिष्टुप्॥

इस भाष्य को एडिट करें
Top