Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 229
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
3
ब्रा꣡ह्म꣢णादिन्द्र꣣ रा꣡ध꣢सः꣣ पि꣢बा꣣ सो꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ । त꣢वे꣣द꣢ꣳ स꣣ख्य꣡मस्तृ꣢꣯तम् ॥२२९॥
स्वर सहित पद पाठब्रा꣡ह्म꣢꣯णात् । इ꣣न्द्र । रा꣡ध꣢꣯सः । पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । ऋ꣣तू꣢न् । अ꣡नु꣢꣯ । त꣡व꣢꣯ । इ꣣द꣢म् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । अ꣡स्तृ꣢꣯तम् । अ । स्तृ꣣तम् ॥२२९॥
स्वर रहित मन्त्र
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥२२९॥
स्वर रहित पद पाठ
ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इदम् । सख्यम् । स । ख्यम् । अस्तृतम् । अ । स्तृतम् ॥२२९॥
सामवेद - मन्त्र संख्या : 229
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (ब्राह्मणात्-राधसः) आराधना करनेवाले ब्रह्मचिन्तक उपासक के पास से (ऋतून्-अनु) योगाङ्गों के अनुसार “ऋतवः अष्टावङ्गानि” [तै॰ ७.५.२५.१] या उद्गीथ—प्रणवों के साथ “ऋतवः-उद्गीथः” [ष॰ ३.१] (सोमं पिब) उपासनारस को पान कर—स्वीकार कर (तव-इदं सख्यम्-अस्तृतम्) तेरा यह मित्रभाव अविनश्वर—स्थिर है। “स्तृणाति वधकर्मा” [निघं॰ २.१९]।
भावार्थ - परमात्मन्! तू आराधना करने वाले ब्राह्मण के पास से अष्टांग योग के अनुसार ओ३म् उद्गीथों के साथ उपासनारस को पान करता है यह तेरा मित्रभाव सदा स्थिर है रहा करे॥७॥
विशेष - ऋषिः—मेधातिथिः (मेधा से अतनशील अध्यात्म में प्रवेशशील विद्वान्)॥<br>
इस भाष्य को एडिट करें