Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 240
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न्ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥२४०॥

स्वर सहित पद पाठ

त्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣣वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥२४०॥


स्वर रहित मन्त्र

त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥२४०॥


स्वर रहित पद पाठ

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥२४०॥

सामवेद - मन्त्र संख्या : 240
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

पदार्थ -
(मघवन्-इन्द्र) हे प्रशस्त अध्यात्मैश्वर्यवान् परमात्मन्! तू (चेरवे) तेरे अध्यात्मधन के चयन करने वाले मुझ उपासक के लिये “चिञ् चयने” [स्वा॰] ततः “मीपीभ्यां रुः” [उणा॰ ४.१०१] “बाहुलकाद् रुः प्रत्ययः” (भगं विदा) अध्यात्म धन को प्राप्त करा, तथा (वसुत्तये) प्राणों की दान क्रिया प्राणायाम क्रिया के लिये “प्राणा वै वसवः” [तै॰ ३.२.३.३] (गविष्टये) इन्द्रियों की दृष्टि संयमरूप समर्पण यजन क्रिया के लिये “इन्द्रियं वै वीर्यं गावः” [श॰ ५.४.३.१] (उद्वावृषस्व) मुझे अधिक उल्लसित कर (अश्वम्-‘अश्वस्य’ इष्टये-उद्-उद्वावृषस्व) सर्व विषयव्यापी मन की “षष्ठ्यर्थे द्वितीया” इष्टि—निरोध क्रिया के लिये अधिक उल्लसित कर।

भावार्थ - हे प्रशस्त धन वाले परमात्मन्! तू अध्यात्म धन के चयन करने वाले मुझ उपासक के लिये अध्यात्म धन को प्राप्त करा तथा प्राणों की दान क्रिया के लिये—प्राणायाम में तेरा स्मरण हो इसलिये, इन्द्रियों की संयमरूप यजन क्रिया के लिये तथा सर्वविषयव्यापी मन की निरोध क्रिया के लिये मुझे अधिकाधिक उल्लसित कर॥८॥

विशेष - ऋषिः—भर्गः (आत्मप्रतापवान्*19)॥<br>

इस भाष्य को एडिट करें
Top