Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 518
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
3

अ꣣भि꣡ सोमा꣢꣯स आ꣣य꣢वः꣣ प꣡व꣢न्ते꣣ म꣢द्यं꣣ म꣡द꣢म् । स꣣मु꣡द्रस्याधि꣢꣯ वि꣣ष्ट꣡पे꣢ मनी꣣षि꣡णो꣢ मत्स꣣रा꣡सो꣢ मद꣣च्यु꣡तः꣢ ॥५१८॥

स्वर सहित पद पाठ

अ꣣भि꣢ । सो꣡मा꣢꣯सः । आ꣣य꣡वः꣢ । प꣡व꣢꣯न्ते । म꣡द्य꣢꣯म् । म꣡द꣢꣯म् । स꣣मुद्र꣡स्य꣢ । स꣣म् । उद्र꣡स्य꣢ । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पे꣢ । म꣣नीषि꣡णः꣢ । म꣣त्सरा꣡सः꣢ । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ ॥५१८॥


स्वर रहित मन्त्र

अभि सोमास आयवः पवन्ते मद्यं मदम् । समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ॥५१८॥


स्वर रहित पद पाठ

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । सम् । उद्रस्य । अधि । विष्टपे । मनीषिणः । मत्सरासः । मदच्युतः । मद । च्युतः ॥५१८॥

सामवेद - मन्त्र संख्या : 518
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थ -
(आयवः) प्राप्त होने वाला (मनीषिणः) अन्तर्यामी (मत्सरासः) आनन्दरूप (मदच्युतः) हर्ष चुआने—आनन्द वर्षाने वाला (सोमासः) शान्तस्वरूप परमात्मा ‘सर्वत्र बहुवचनमादरार्थम्’ (समुद्रस्य-अधिविष्टपे) प्राणों और रक्त को सम्यक् शरीर में फेंकने वाले हृदय के विष्टप—गुहा ब्रह्म स्थान में “विष्टप एव......यस्मिन्नेतद् ब्रह्म” [जै॰ १.१४३] (मद्यं मदम्) हर्षकर आनन्द कर ( पवन्ते) ‘पवते’ प्रवाहित करता है।

भावार्थ - प्राप्त होने वाला अन्तर्यामी आनन्दरूप आनन्द वर्षाने वाला शान्तस्वरूप परमात्मा हृदय के गुहारूप—गह्वर स्थान में हर्षाने योग्य आनन्द को प्रवाहित करता है॥८॥

विशेष - ऋषिः—विश्वामित्रः॥<br>

इस भाष्य को एडिट करें
Top