Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 519
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
5

पु꣣नानः꣡ सो꣢म꣣ जा꣡गृ꣢वि꣣र꣢व्या꣣ वा꣢रैः꣣ प꣡रि꣢ प्रि꣣यः꣢ । त्वं꣡ विप्रो꣢꣯ अभवोऽङ्गिरस्तम꣣ म꣡ध्वा꣢ य꣣ज्ञं꣡ मि꣢मिक्ष णः ॥५१९॥

स्वर सहित पद पाठ

पु꣣नानः꣢ । सो꣣म । जा꣡गृ꣢꣯विः । अ꣡व्याः꣢꣯ । वा꣡रैः꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । त्वम् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अभवः । अङ्गिरस्तम । म꣡ध्वा꣢꣯ । य꣣ज्ञ꣢म् । मि꣣मिक्ष । नः ॥५१९॥


स्वर रहित मन्त्र

पुनानः सोम जागृविरव्या वारैः परि प्रियः । त्वं विप्रो अभवोऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः ॥५१९॥


स्वर रहित पद पाठ

पुनानः । सोम । जागृविः । अव्याः । वारैः । परि । प्रियः । त्वम् । विप्रः । वि । प्रः । अभवः । अङ्गिरस्तम । मध्वा । यज्ञम् । मिमिक्ष । नः ॥५१९॥

सामवेद - मन्त्र संख्या : 519
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थ -
(अङ्गिरस्तम सोम) हे प्राणतम—अतीवप्राणस्वरूप “प्राणो वा अङ्गिराः” [श॰ ६.१.२.२८] शान्तस्वरूप परमात्मन्! (त्वम्) तू (पुनानः) हमें पवित्र करने वाला (प्रियः) स्नेही (वारैः) रक्षण कर्मों से (परि-अव्याः) हमारी सब ओर से रक्षा कर, तथा (विप्रः-अभवः) विशेष कामनापूरक हो (नः) हमारे (यज्ञम्) अध्यात्मयज्ञ को (मध्वा मिमिक्ष) अपने मधुर रस से सींचने की इच्छा कर—सींच।

भावार्थ - अतिप्राणरूप शान्तस्वरूप परमात्मन्! तू हमें पवित्र करने वाला स्नेही रक्षण क र्मों से सब ओर से हमारी रक्षा कर तथा विशेष कामनापूरक हो, हमारे अध्यात्मयज्ञ को अपने मधुर रस से सींचता रह॥९॥

विशेष - ऋषिः—काश्यपः॥<br>

इस भाष्य को एडिट करें
Top