Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 520
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
3

इ꣡न्द्रा꣢य पवते꣣ म꣢दः꣣ सो꣡मो꣢ म꣣रु꣡त्व꣢ते सु꣣तः꣢ । स꣣ह꣡स्र꣢धारो꣣ अ꣡त्यव्य꣢꣯मर्षति꣣ त꣡मी꣢ मृजन्त्या꣣य꣡वः꣢ ॥५२०॥

स्वर सहित पद पाठ

इ꣡न्द्रा꣢꣯य । प꣣वते । म꣡दः꣢꣯ । सो꣡मः꣢꣯ । म꣣रु꣡त्व꣢ते । सु꣣तः꣢ । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । अ꣡ति꣢꣯ । अ꣡व्य꣢꣯म् । अ꣣र्षति । त꣢म् । ई꣣ । मृजन्ति । आय꣡वः꣢ ॥५२०॥


स्वर रहित मन्त्र

इन्द्राय पवते मदः सोमो मरुत्वते सुतः । सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥५२०॥


स्वर रहित पद पाठ

इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः । सहस्रधारः । सहस्र । धारः । अति । अव्यम् । अर्षति । तम् । ई । मृजन्ति । आयवः ॥५२०॥

सामवेद - मन्त्र संख्या : 520
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

पदार्थ -
(सुतः-मदः-सहस्रधारः सोमः) हृदय में निष्पन्न—साक्षात्कृत असंख्य धारा वाला—बहुत स्तुतिवाणी वाला हर्षकर शान्तस्वरूप परमात्मा (मरुत्वते-इन्द्राय) प्राणशक्तिसम्पन्न उपासक आत्मा के लिये (पवते) गति करता है (अव्यम्-अत्यर्षति) रक्षणीय योगभूमि को प्राप्त होता है (ईम्) हाँ (तम्) उसे (आयवः-मृजन्ति) पुनः मनुष्य “आयवः-मनुष्याः” [निघं॰ २.३] प्राप्त करते हैं “मार्ष्टि गतिकर्मा” [निघं॰ २.१४]।

भावार्थ - निष्पन्न—हृदय में साक्षात् हुआ बहुत स्तुति वाला शान्तस्वरूप परमात्मा प्राणवान्—प्राणशक्तिमान् उपासक के लिये गति करता है—बहता है रक्षणीय योगभूमि को प्राप्त होता है, हाँ उसे फिर मनुष्य प्राप्त करते हैं॥१०॥

विशेष - ऋषिः—जमदग्निः॥<br>

इस भाष्य को एडिट करें
Top