Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 583
ऋषिः - शक्तिर्वासिष्ठः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - पावमानं काण्डम्
3

त्वं꣢ ह्या३꣱ङ्ग꣡ दै꣢व्यं꣣ प꣡व꣢मान꣣ ज꣡नि꣢मानि द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ घो꣣ष꣡य꣢न् ॥५८३॥

स्वर सहित पद पाठ

त्व꣢म् । हि । अ꣣ङ्ग꣢ । दै꣣व्यम् । प꣡व꣢꣯मान । ज꣡नि꣢꣯मानि । द्यु꣣म꣡त्त꣢मः । अ꣣मृतत्वा꣡य꣢ । अ꣣ । मृतत्वा꣡य꣢ । घो꣣ष꣡य꣢न् ॥५८३॥


स्वर रहित मन्त्र

त्वं ह्या३ङ्ग दैव्यं पवमान जनिमानि द्युमत्तमः । अमृतत्वाय घोषयन् ॥५८३॥


स्वर रहित पद पाठ

त्वम् । हि । अङ्ग । दैव्यम् । पवमान । जनिमानि । द्युमत्तमः । अमृतत्वाय । अ । मृतत्वाय । घोषयन् ॥५८३॥

सामवेद - मन्त्र संख्या : 583
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

पदार्थ -
(अङ्ग पवमान) हे आनन्दधारा में प्राप्त होने वाले प्रिय परमात्मन्! (त्वं हि) तू ही (द्युमत्तमः) अत्यन्त द्युतिमान् हुआ (दैव्यं जनिमानि) “दैव्यानि” एकवचन व्यत्ययेन दैव्यजनों मुमुक्षुओं को (अमृतत्वाय घोषयन्) मोक्ष को घोषित करने के हेतु समन्तरूप से नेता बन।

भावार्थ - आनन्दधारा में प्राप्त होने वाला परमात्मा अत्यन्त द्युतिमान्—दीप्तिमान् हुआ मुमुक्षुजनों को अमृतत्व प्राप्ति की घोषणा करते हुए समन्तरूप से नेता बना है॥६॥

विशेष - ऋषिः—शक्तिर्वासिष्ठः (उपासक से अत्यन्त सम्बद्ध ज्ञान में समर्थ)॥ छन्दः—ककुप्॥<br>

इस भाष्य को एडिट करें
Top