Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 584
ऋषिः - ऊरुराङ्गिरसः देवता - पवमानः सोमः छन्दः - ककुप् स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
3

ए꣣ष꣡ स्य धार꣢꣯या सु꣣तो꣢ऽव्या꣣ वा꣡रे꣢भिः पवते म꣣दि꣡न्त꣢मः । क्री꣡ड꣢न्नू꣣र्मि꣢र꣣पा꣡मि꣢व ॥५८४॥

स्वर सहित पद पाठ

ए꣣षः । स्यः । धा꣡र꣢꣯या । सु꣣तः꣢ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । प꣣वते । मदि꣡न्त꣢मः । क्रीड꣢न् । ऊ꣣र्मिः꣢ । अ꣣पा꣢म् । इ꣣व ॥५८४॥


स्वर रहित मन्त्र

एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥५८४॥


स्वर रहित पद पाठ

एषः । स्यः । धारया । सुतः । अव्याः । वारेभिः । पवते । मदिन्तमः । क्रीडन् । ऊर्मिः । अपाम् । इव ॥५८४॥

सामवेद - मन्त्र संख्या : 584
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 11;
Acknowledgment

पदार्थ -
(एषः-स्यः) यह वह (मन्दितमः) अत्यन्त स्तुति योग्य शान्तस्वरूप परमात्मा (सुतः) निष्पन्न—साक्षात् किया (अव्याः) अवि—रक्षणकारिणी अध्यात्मभूमि के सूक्ष्म तत्त्वों के द्वारा (पवते) आनन्दधारा में प्रवाहित हो रहा है (अपाम् क्रीडन्-ऊर्मिः-इव) जल स्रोतों की तरङ्ग के समान खेलता हुआ-सा।

भावार्थ - यह वह अत्यन्त स्तुति योग्य शान्तस्वरूप परमात्मा साक्षात् हुआ रक्षण करने वाली योगभूमि के सूक्ष्म तत्त्वों द्वारा आनन्दधारा में जल तरङ्गों में खेलता-सा प्रवाहित होता है॥७॥

विशेष - ऋषिः—उरुराङ्गिरसः (प्राणविद्यासम्पन्न महान् आयुष्मान्)॥ छन्दः—प्रगाथः॥<br>

इस भाष्य को एडिट करें
Top