Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 617
ऋषिः - नारायणः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
2

स꣣ह꣡स्र꣢शीर्षाः꣣ पु꣡रु꣢षः सहस्रा꣣क्षः꣢ स꣣ह꣡स्र꣢पात् । स꣢꣯ भूमि꣢꣯ꣳ स꣣र्व꣡तो꣢ वृ꣣त्वा꣡त्य꣢तिष्ठद्द꣣शाङ्गुल꣢म् ॥६१७॥

स्वर सहित पद पाठ

स꣣ह꣡स्र꣢शीर्षाः । स꣣ह꣡स्र꣢ । शी꣣र्षाः । पु꣡रु꣢꣯षः । स꣣हस्राक्षः꣢ । स꣣हस्र । अक्षः꣢ । स꣣ह꣡स्र꣢पात् । स꣣ह꣡स्र꣢ । पा꣣त् । सः꣢ । भू꣡मि꣢꣯म् । स꣣र्व꣡तः꣢ । वृ꣣त्वा꣢ । अ꣡ति꣢꣯ । अ꣣तिष्ठत् । दशाङ्गुल꣢म् । द꣣श । अङ्गुल꣢म् ॥६१७॥


स्वर रहित मन्त्र

सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात् । स भूमिꣳ सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥६१७॥


स्वर रहित पद पाठ

सहस्रशीर्षाः । सहस्र । शीर्षाः । पुरुषः । सहस्राक्षः । सहस्र । अक्षः । सहस्रपात् । सहस्र । पात् । सः । भूमिम् । सर्वतः । वृत्वा । अति । अतिष्ठत् । दशाङ्गुलम् । दश । अङ्गुलम् ॥६१७॥

सामवेद - मन्त्र संख्या : 617
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थ -
(सहस्रशीर्षा) असंख्यात “सहस्रं बहुनाम” [निघं॰ ३.१] शिरों वाला अनन्तज्ञानशक्तिमान् (सहस्राक्षः) असंख्यात नेत्रों वाला—अनन्तदर्शनशक्तिमान् (सहस्रपात्) असंख्य पादों वाला—अनन्तगतिशक्तिमान् (पुरुषः) सृष्टि में पूर्ण पुरुष परमात्मा है (सः) वह (भूमिं सर्वतः-वृत्वा) भुवन—जगत् को सब ओर से घेरकर—व्याप्त होकर (दशाङ्गुलम्-अत्यतिष्ठत्) दशाङ्गुल परिमाण वाले—दश अङ्गुलि सङ्केतों से गिने जाने वाले पञ्चस्थूल भूत पञ्च सूक्ष्मभूतरूप जगत् को या दशाङ्गुलिसम्पुट—दोनों हाथों की मुट्ठी में वश किए ब्रह्माण्डगोल को अतिक्रमण कर उससे भी बाहिर अनन्तरूप से रहता है “त्वमस्य पारे रजसो व्योमनः” [ऋ॰ १.५२.१२] परमात्मन्! तू आकाश के भी पार है “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” [ऋ॰ १०.९०.३]।

भावार्थ - समस्त जगत् का रचयिता परमपुरुष परमात्मा इस जगत् के अन्दर पूर्ण हुआ अनन्तज्ञान शक्तिमान्, अनन्तदर्शन शक्तिमान् अनन्तगति शक्तिमान् है, जगत् के सब पदार्थ उसके ज्ञान में हैं। सब जीवों के कर्मों को जानता है। सब उसकी दृष्टि में हैं। सबको गति देता है। समस्त जगत् में व्याप्त है। सब जगत् उसके सम्मुख सीमित है कारण कि उससे बाहिर भी अनन्त है। उसकी शरण परमकल्याणप्रद है॥३॥

विशेष - ऋषिः—नारायणः (नाराः—नर जिसके सूनुसन्तान हैं ऐसे “आपः-नाराः” अयनज्ञान का आश्रय जिसका हो)॥ देवता—पुरुषः (सृष्टिपुर में बसा हुआ पूर्णपुरुष परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>

इस भाष्य को एडिट करें
Top