Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 755
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

अ꣣स्य꣢ प्र꣣त्ना꣢꣫मनु꣣ द्यु꣡त꣢ꣳ शु꣣क्रं꣡ दु꣢दुह्रे꣣ अ꣡ह्र꣢यः । प꣡यः꣢ सहस्र꣣सा꣡मृषि꣢꣯म् ॥७५५॥

स्वर सहित पद पाठ

अ꣡स्य꣢ । प्र꣣त्ना꣢म् । अ꣡नु꣢꣯ । द्यु꣡त꣢꣯म् । शु꣣क्र꣢म् । दु꣣दुह्रे । अ꣡ह्र꣢꣯यः । अ । ह्र꣣यः । प꣡यः꣢꣯ । स꣣हस्रसा꣢म् । स꣣हस्र । सा꣢म् । ऋ꣡षि꣢꣯म् ॥७५५॥


स्वर रहित मन्त्र

अस्य प्रत्नामनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम् ॥७५५॥


स्वर रहित पद पाठ

अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः । अ । ह्रयः । पयः । सहस्रसाम् । सहस्र । साम् । ऋषिम् ॥७५५॥

सामवेद - मन्त्र संख्या : 755
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(अस्य) इस ज्ञानप्रकाशस्वरूप परमात्मा की (प्रत्नां द्युतम्) शाश्वती अमर ज्योति को एवं (सहस्रसाम्-ऋषिं पयः) सहस्र लाभ देने वाले निर्मल निर्भ्रान्त दूधरूप मन्त्र—वेद को (अह्रयः-दुदुह्रे) अहृत प्रज्ञा वाले—सर्वगुण सम्पन्न आदि विद्वान् दुहते हैं साक्षात् करते हैं।

भावार्थ - ज्ञानप्रकाशस्वरूप परमात्मा की शाश्वतिक अमृत ज्योति को और बहुत लाभ देने वाले निर्भ्रान्त दूधरूप मन्त्र ज्ञान को सर्वगुण सम्पन्न आदि विद्वान् दुहा करते हैं॥१॥

विशेष - ऋषिः—अवत्सारः (रक्षक परमात्मा की ओर शरण—गमन करने वाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top