Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 903
ऋषिः - बृहन्मतिराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣣मीचीना꣡ अ꣢नूषत꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥९०३॥
स्वर सहित पद पाठसमी꣣चीनाः꣢ । स꣣म् । ईचीनाः꣢ । अ꣣नूषत । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥९०३॥
स्वर रहित मन्त्र
समीचीना अनूषत हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥९०३॥
स्वर रहित पद पाठ
समीचीनाः । सम् । ईचीनाः । अनूषत । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥९०३॥
सामवेद - मन्त्र संख्या : 903
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
पदार्थ -
(समीचीनाः-हरिम्-इन्दुम्-अनूषत) हे सम्यक् गुणाचारसम्पन्न उपासकजनो तुम दुःखापहर्ता सुखाहर्ता आनन्दरसपूर्ण परमात्मा की स्तुति करो (इन्द्राय पीतये) स्वान्तरात्मा*40 के पान—आधान के लिए (अद्रिभिः-हिन्वन्ति) जिसे श्लोकर्त्ता—स्तुतिकर्ता मन्त्रपाठक ऋषियों के द्वारा*41 आप्त करते हैं—श्रवण करते हैं*42॥६॥
टिप्पणी -
[*40. “षष्ठ्यर्थे चतुर्थीत्यपि” [अष्टा॰ २.३.६२ वा॰]।] [*41. “अद्रिरसि श्लोककृत्” [काठ॰ १.५] “श्लोको वाङ्नाम” [निघं॰ १.११]।] [*42. “हिन्वन्ति आप्नुवन्ति” [निरु॰ १.२०]।]
विशेष - <br>
इस भाष्य को एडिट करें