Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 908
ऋषिः - सुतंभर आत्रेयः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
3
त्वा꣡म꣢ग्ने꣣ अ꣡ङ्गि꣢रसो꣣ गु꣡हा꣢ हि꣣त꣡मन्व꣢꣯विन्दञ्छिश्रिया꣣णं꣡ वने꣢꣯वने । स꣡ जा꣢यसे म꣣थ्य꣡मा꣢नः꣣ स꣡हो꣢ म꣣ह꣡त्त्वामा꣢꣯हुः꣣ स꣡ह꣢सस्पु꣣त्र꣡म꣢ङ्गिरः ॥९०८॥
स्वर सहित पद पाठत्वाम् । अ꣣ग्ने । अ꣡ङ्गि꣢꣯रसः । गु꣡हा꣢꣯ । हि꣣त꣢म् । अ꣡नु꣢꣯ । अ꣣विन्दन् । शिश्रियाण꣢म् । व꣡ने꣢꣯वने । व꣡ने꣢꣯ । व꣣ने । सः꣢ । जा꣣यसे । मध्य꣡मा꣢नः । स꣡हः꣢꣯ । म꣣ह꣢त् । त्वाम् । आ꣣हुः । स꣡ह꣢꣯सः । पु꣣त्र꣢म् । पु꣣त् । त्र꣢म् । अ꣢ङ्गिरः ॥९०८॥
स्वर रहित मन्त्र
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥९०८॥
स्वर रहित पद पाठ
त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेवने । वने । वने । सः । जायसे । मध्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । पुत् । त्रम् । अङ्गिरः ॥९०८॥
सामवेद - मन्त्र संख्या : 908
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(अग्ने) हे अग्रणेता परमात्मन्! (त्वाम्) तुझे (अङ्गिरसः) तेरे सम्बन्ध में पढ़ने पढ़ाने वाले तेरा अध्यात्मयज्ञ कराने वाले विद्वान् ऋषिजन*51 (गुहाहितम्-अन्वविन्दन्) हृदय में अनुभव कर लेते हैं (वने वने शिश्रियाणम्) सम्भजन सम्भजन—स्तुति प्रार्थना उपासना में*52 आश्रयणीय देव को (सः-मथ्यमानः-जायसे) वह तू अभ्यास वैराग्य द्वारा मन्थन से हृदय में प्रकाशित होता है (सहः-महत्-अङ्गिरः) हे बलरूप महत्त्वरूप अग्नि परमात्मन्! (त्वां सहसः पुत्रम्-आहुः) तुझे महान् योगबल का पुत्र—योगबल से प्राप्त होने वाला कहते हैं॥२॥
टिप्पणी -
[*51. “तान् हादित्यानङ्गिरसो याजयाञ्चक्रुः” [गो॰ २.६.१४]।] [*52. “वन षण सम्भक्तौ” [भ्वादि॰]।]
विशेष - <br>
इस भाष्य को एडिट करें