Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 955
ऋषिः - त्रय ऋषयः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥
स्वर सहित पद पाठगो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥
स्वर रहित मन्त्र
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥
स्वर रहित पद पाठ
गोवित् । गो । वित् । पवस्व । वसुवित् । वसु । वित् । हिरण्यवित् । हिरण्य । वित् । रेतोधाः । रेतः । धाः । इन्दो । भुवनेषु । अर्पितः । त्वम् । सुवीरः । सु । वीरः । असि । सोम । विश्ववित् । विश्व । वित् । तम् । त्वा । नरः । उप । गिरा । इमे । आसते ॥९५५॥
सामवेद - मन्त्र संख्या : 955
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment
पदार्थ -
(इन्दो सोम) हे आनन्दरसपूर्ण शान्त परमात्मन्! तू (गोवित्) वाणी—वेदवाणी को प्राप्त कराने वाला (वसुवित्) मोक्षवास प्राप्त कराने वाला (हिरण्यवित्) अमृत को प्राप्त करानेवाला*1 (रेतोधा) प्राण का धारण करानेवाला*2 (भुवनेषु-अर्पितः) सब लोकों—पिण्डों में प्राप्त है (त्वम्) तू (सुवीरः-असि) उपासकजन उत्तम वीर जिसके आश्रय से बन जाते हैं ऐसा है (विश्ववित्) सर्वज्ञ है (इमे नरः-तं त्वा गिरा-उपासते) ये मुमुक्षुजन स्तुति से उस तुझ को उपासित करते हैं, तेरी उपासना करते हैं॥१॥
टिप्पणी -
[*1. “अमृतं वै हिरण्यम्” [तै॰ स॰ ५.२.७.२]।] [*2. “प्राणो रेतः” [ऐ॰ २.३८]।]
विशेष - ऋषिः—त्रय ऋषिगणाः (तीन ऋषिगण—मन वाणी प्राण के द्रष्टा ज्ञाता)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला सोम)॥ छन्दः—जगती॥<br>
इस भाष्य को एडिट करें