Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 965
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
त्व꣡ꣳ सो꣢म नृ꣣मा꣡द꣢नः꣣ प꣡व꣢स्व चर्षणी꣣धृ꣡तिः꣢ । स꣢स्नि꣣र्यो꣡ अ꣢नु꣣मा꣡द्यः꣢ ॥९६५॥
स्वर सहित पद पाठत्वम् । सो꣣म । नृमा꣡द꣢नः । नृ꣣ । मा꣡द꣢꣯नः । प꣡व꣢꣯स्व । च꣣र्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ । स꣡स्निः꣢꣯ । यः । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ ॥९६५॥
स्वर रहित मन्त्र
त्वꣳ सोम नृमादनः पवस्व चर्षणीधृतिः । सस्निर्यो अनुमाद्यः ॥९६५॥
स्वर रहित पद पाठ
त्वम् । सोम । नृमादनः । नृ । मादनः । पवस्व । चर्षणीधृतिः । चर्षणि । धृतिः । सस्निः । यः । अनुमाद्यः । अनु । माद्यः ॥९६५॥
सामवेद - मन्त्र संख्या : 965
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment
पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! (त्वम्) तू (नृमादनः) मुमुक्षुजनों का हर्षदाता (चर्षणीधृतः) साक्षात् करनेवाले उपासकों द्वारा धारण करनेयोग्य (यः-सस्निः-अनुमाद्यः) जो शुद्ध या उपासकों का स्नानाधार*15 अर्चनीय उपासनीय*16 है॥५॥
टिप्पणी -
[*15. “सस्निं संस्नातम्” [निरु॰ ५.१]।] [*16. “मदति-अर्चतिकर्मा” [निघ॰ ३.१४]।]
विशेष - <br>
इस भाष्य को एडिट करें