Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 966
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प꣡व꣢स्व वृत्र꣣ह꣡न्त꣢म उ꣣क्थे꣡भि꣢रनु꣣मा꣡द्यः꣢ । शु꣡चिः꣢ पाव꣣को꣡ अद्भु꣢꣯तः ॥९६६॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वृ꣣त्र꣡हन्त꣢मः । वृ꣣त्र । ह꣡न्त꣢꣯मः । उ꣣क्थे꣡भिः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । शु꣡चिः꣢꣯ । पा꣣व꣢कः । अ꣡द्भु꣢꣯तः । अत् । भुतः ॥९६६॥


स्वर रहित मन्त्र

पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः । शुचिः पावको अद्भुतः ॥९६६॥


स्वर रहित पद पाठ

पवस्व । वृत्रहन्तमः । वृत्र । हन्तमः । उक्थेभिः । अनुमाद्यः । अनु । माद्यः । शुचिः । पावकः । अद्भुतः । अत् । भुतः ॥९६६॥

सामवेद - मन्त्र संख्या : 966
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 3; मन्त्र » 6
Acknowledgment

पदार्थ -
(वृत्रहन्तमः) हे शान्तस्वरूप परमात्मन्! तू मेरे अन्दर के पापों का अत्यन्त हननकर्ता (उक्थेभिः-अनुमाद्यः) प्रशस्त वचनों द्वारा निरन्तर स्तुति योग्य (शुचिः) स्वयं पवित्र (पावकः) उपासक को पवित्र करने वाला (अद्भुतः) विरला—अपूर्व है॥६॥

विशेष - <br>

इस भाष्य को एडिट करें
Top