Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 989
ऋषिः - कुरुसुतिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣡नु꣢ त्वा꣣ रो꣡द꣢सी उ꣣भे꣡ स्पर्ध꣢꣯मानमददेताम् । इ꣢न्द्र꣣ य꣡द्द꣢स्यु꣣हा꣡भ꣢वः ॥९८९॥

स्वर सहित पद पाठ

अ꣡नु꣢꣯ । त्वा꣣ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । स्प꣡र्ध꣢꣯मानम् । अ꣣ददेताम् । इ꣡न्द्र꣢꣯ । यत् । द꣣स्युहा꣢ । द꣣स्यु । हा꣢ । अ꣡भ꣢꣯वः ॥९८९॥


स्वर रहित मन्त्र

अनु त्वा रोदसी उभे स्पर्धमानमददेताम् । इन्द्र यद्दस्युहाभवः ॥९८९॥


स्वर रहित पद पाठ

अनु । त्वा । रोदसीइति । उभेइति । स्पर्धमानम् । अददेताम् । इन्द्र । यत् । दस्युहा । दस्यु । हा । अभवः ॥९८९॥

सामवेद - मन्त्र संख्या : 989
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! तू (यत्-दस्युहा-अभवः) जब हमारे क्षय करने वालों—काम आदि दोषों का हननकर्ता होता है तो (त्वा स्पर्धमान-अनु अददेताम्) तुझे स्पर्धमान—संघर्ष—परास्त करते हुए को*60 लक्ष्य कर (उभे रोदसी) मानो दोनों आकाश और पृथिवी हर्षित होते हैं*61 आकाशचारी पक्षी और पृथिवीवासी प्राणी हर्षित होते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top