Loading...
ऋग्वेद मण्डल - 1 के सूक्त 42 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 6
    ऋषिः - कण्वो घौरः देवता - पूषा छन्दः - गायत्री स्वरः - षड्जः

    अधा॑ नो विश्वसौभग॒ हिर॑ण्यवाशीमत्तम । धना॑नि सु॒षणा॑ कृधि ॥

    स्वर सहित पद पाठ

    अधः॑ । नः॒ । वि॒श्व॒ऽसौ॒भ॒ग॒ । हिर॑ण्यवाशीमत्ऽतम । धना॑नि । सु॒ऽसना॑ । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    अधा नो विश्वसौभग हिरण्यवाशीमत्तम । धनानि सुषणा कृधि ॥

    स्वर रहित पद पाठ

    अधः । नः । विश्वसौभग । हिरण्यवाशीमत्तम । धनानि । सुसना । कृधि॥

    ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 6
    अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 1

    अन्वयः - पुनः स प्रज्ञासु किं कुर्य्यादित्युपदिश्यते।

    पदार्थः -
    हे विश्वसौभग ! हिरण्यवाशीमत्तम पृथिव्यादिराज्ययुक्त सभाध्यक्ष विद्वँस्त्वं नोस्मभ्यं सुषणा धनानि कृधि ॥६॥

    भावार्थः - ईश्वरस्यानंतसौभगत्वाद्धार्म्मिकस्य सभासेनान्यायाधीशस्य चक्रवर्त्तिसुखैश्वर्ययुक्तत्वादेतौ समाश्रित्य मनुष्यैरसंख्यातानि विद्यासुवर्णादिधनानि प्राप्य बहुसुखभोगः कर्त्तव्यः कारयितव्यश्चेति ॥६॥

    इस भाष्य को एडिट करें
    Top