ऋग्वेद - मण्डल 1/ सूक्त 42/ मन्त्र 8
अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने । पूष॑न्नि॒ह क्रतुं॑ विदः ॥
स्वर सहित पद पाठअ॒भि । सु॒ऽयव॑सम् । न॒य॒ । न । न॒व॒ऽज्वा॒रः । अध्व॑ने । पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥
स्वर रहित मन्त्र
अभि सूयवसं नय न नवज्वारो अध्वने । पूषन्निह क्रतुं विदः ॥
स्वर रहित पद पाठअभि । सुयवसम् । नय । न । नवज्वारः । अध्वने । पूषन् । इह । क्रतुम् । विदः॥
ऋग्वेद - मण्डल » 1; सूक्त » 42; मन्त्र » 8
अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 3
अष्टक » 1; अध्याय » 3; वर्ग » 25; मन्त्र » 3
विषयः - (अभि) आभिमुख्ये (सुयवसम्) शोभनो यवाद्योषधिसमूहो यस्मिन्देशे तम्। अत्र अन्येषामपिदृश्यते इति दीर्घः। (नय) प्रापय (न) निषेधार्थे (नवज्वारः) यो नवो नूतनश्चासौ ज्वारः संतापश्च सः (अध्वने) मार्गाय (पूषन्) सभाध्यक्ष (इह) उक्तार्थम् (विदः) प्राप्नुहि ॥८॥
अन्वयः - पुनस्तेन किं प्रापणीयमित्युपदिश्यते।
पदार्थः -
हे पूषंस्त्वमिहाऽधवने सुयवसं देशमभिनय तेन मार्गेण क्रतुं विदो येन त्वयि नवज्वारो न भवेत् ॥८॥
भावार्थः - हे परमेश्वर ! भवान् स्वकृपया श्रेष्ठदेशं गुणाँश्चास्मभ्यं देहि। सर्वाणि दुःखानि निवार्य्य सुखानि प्रापय हे विद्वन् सभाध्यक्ष ! त्वमस्मान् विनयेन पालयित्वा विद्यां शिक्षयित्वाऽस्मिन्राज्ये सुखयेति ॥८॥
इस भाष्य को एडिट करें