ऋग्वेद - मण्डल 3/ सूक्त 16/ मन्त्र 5
ऋषिः - उत्कीलः कात्यः
देवता - अग्निः
छन्दः - भुरिगनुष्टुप्
स्वरः - गान्धारः
मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः। मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि॥
स्वर सहित पद पाठमा । नः॒ । अ॒ग्ने॒ । अम॑तये । मा । अ॒वीर॑तायै । री॒र॒धः॒ । मा । अ॒गोता॑यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप॑ । द्वेषां॑सि । आ । कृ॒धि॒ ॥
स्वर रहित मन्त्र
मा नो अग्नेऽमतये मावीरतायै रीरधः। मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि॥
स्वर रहित पद पाठमा। नः। अग्ने। अमतये। मा। अवीरतायै। रीरधः। मा। अगोतायै। सहसः। पुत्र। मा। निदे। अप। द्वेषांसि। आ। कृधि॥
ऋग्वेद - मण्डल » 3; सूक्त » 16; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 5
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे सहसस्पुत्राऽग्ने ! त्वं नोऽमतये मा रीरधोऽवीरतायै मा रीरधोऽगोतायै मा रीरधो निदे द्वेषांसि माऽपाकृधि ॥५॥
पदार्थः -
(मा) निषेधे (नः) अस्माकम् (अग्ने) विद्वन् (अमतये) विरुद्धप्रज्ञायै (मा) (अवीरतायै) कातरतायै (रीरधः) रध्याः हिंस्याः (मा) (अगोतायै) इन्द्रियविकलतायै (सहसः) बलस्य (पुत्र) पालक (मा) (निदे) निन्दकाय (अप) दूरीकरणे (द्वेषांसि) (आ) (कृधि) समन्तात् कुर्याः ॥५॥
भावार्थः - जिज्ञासुभिर्विदुषः प्राप्य प्रज्ञा वीरता जितेन्द्रियता विद्या सुशिक्षा धर्मो ब्रह्मज्ञानं च याचनीयम्। निन्दादिदोषान् निन्दकसङ्गं च विहाय सभ्यता सङ्ग्राह्या ॥५॥
इस भाष्य को एडिट करें