Loading...
ऋग्वेद मण्डल - 4 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 16/ मन्त्र 19
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ। द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥१९॥

    स्वर सहित पद पाठ

    ए॒भिः । नृऽभिः॑ । इ॒न्द्र॒ । त्वा॒युऽभिः॑ । त्वा॒ । म॒घव॑त्ऽभिः । म॒घ॒ऽव॒न् । विश्वे॑ । आ॒जौ । द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्तः॑ । अ॒र्यः । क्ष॒पः । म॒दे॒म॒ । श॒रदः॑ । च॒ । पू॒र्वीः ॥


    स्वर रहित मन्त्र

    एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ। द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥१९॥

    स्वर रहित पद पाठ

    एभिः। नृऽभिः। इन्द्र। त्वायुऽभिः। त्वा। मघवत्ऽभिः। मघऽवन्। विश्वे। आजौ। द्यावः। न। द्युम्नैः। अभि। सन्तः। अर्यः। क्षपः। मदेम। शरदः। च। पूर्वीः ॥१९॥

    ऋग्वेद - मण्डल » 4; सूक्त » 16; मन्त्र » 19
    अष्टक » 3; अध्याय » 5; वर्ग » 20; मन्त्र » 4

    अन्वयः - हे मघवन्निन्द्र राजन् ! वयमेभिस्त्वायुभिर्मघवद्भिर्नृभिः सह विश्व आजौ द्यावो न द्युम्नैः सह त्वाऽऽश्रिताः सन्तोऽर्य्य इव पूर्वीः क्षपश्शरदश्चाभि मदेम ॥१९॥

    पदार्थः -
    (एभिः) पूर्वोक्तैः (नृभिः) नेतृभिः (इन्द्र) शत्रूणां विदारक (त्वायुभिः) त्वां कामयमानैः (त्वा) त्वाम् (मघवद्भिः) बहुपूजितधनयुक्तैः (मघवन्) बह्वैश्वर्य्य (विश्वे) समग्रे (आजौ) सङ्ग्रामे (द्यावः) किरणाः (न) इव (द्युम्नैः) यशोधनयुक्तैः (अभि) (सन्तः) वर्त्तमानाः (अर्य्यः) स्वामी (क्षपः) रात्रीः (मदेम) आनन्देम (शरदः) शरदृतून् (च) (पूर्वीः) पुरातनीः ॥१९॥

    भावार्थः - अत्रोपमालङ्कारः । ये धार्मिकैः शरीरात्मबलैः सत्यं कामयमानैः स्वराज्यैर्भवैर्धनाढ्यैः पुरुषैः सह दृढं सन्धिं कृत्वा शत्रून् विजित्य राज्यं प्रशंसन्ति ते सूर्य्यप्रकाश इव कीर्त्तिमन्तो धनिनो भूत्वा सर्वदाऽऽनन्दिता भवन्ति ॥१९॥

    इस भाष्य को एडिट करें
    Top