ऋग्वेद - मण्डल 4/ सूक्त 46/ मन्त्र 7
इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम्। इ॒ह वां॒ सोम॑पीतये ॥७॥
स्वर सहित पद पाठइ॒ह । प्र॒ऽयान॑म् । अ॒स्तु॒ । वा॒म् । इन्द्र॑वायू॒ इति॑ । वि॒ऽमोच॑नम् । इ॒ह । वा॒म् । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम्। इह वां सोमपीतये ॥७॥
स्वर रहित पद पाठइह। प्रऽयानम्। अस्तु। वाम्। इन्द्रवायू इति। विऽमोचनम्। इह। वाम्। सोमऽपीतये ॥७॥
ऋग्वेद - मण्डल » 4; सूक्त » 46; मन्त्र » 7
अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 7
अष्टक » 3; अध्याय » 7; वर्ग » 22; मन्त्र » 7
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे इन्द्रवायू ! यथेह वां प्रयाणमस्तु यथेह वां सोमपीतये विमोचनमस्तु तथैव वायुविद्युतौ वर्त्तेत इति विजानीतम् ॥७॥
पदार्थः -
(इह) अस्मिन् (प्रयाणम्) गमनम् (अस्तु) (वाम्) युवयोः (इन्द्रवायू) वायुविद्युद्वद्वर्त्तमानौ राजाऽमात्यौ (विमोचनम्) (इह) (वाम्) युवयोः (सोमपीतये) सोमस्य पानाय ॥७॥
भावार्थः - हे मनुष्या ! यो नित्यमितस्ततः कार्य्यसिद्धये गच्छेदागच्छेत्तमेव राजानं मन्यध्वमिति ॥७॥ अत्रेन्द्रवायुगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥७॥ इति षट्चत्वारिंशत्तमं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें