साइडबार
ऋग्वेद - मण्डल 4/ सूक्त 47/ मन्त्र 2
इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः। यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥२॥
स्वर सहित पद पाठइन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ । यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥
स्वर रहित मन्त्र
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः। युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥२॥
स्वर रहित पद पाठइन्द्रः। च। वायो इति। एषाम्। सोमानाम्। पीतिम्। अर्हथः। युवाम्। हि। यन्ति। इन्दवः। निम्नम्। आपः। न। सध्र्यक् ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 47; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 2
अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे वायो ! त्वमिन्द्रश्च युवामापो निम्नं न यथेन्दवः सध्र्यक् यन्ति तथा हि युवामेषां सोमानां पीतिमर्हथः ॥२॥
पदार्थः -
(इन्द्रः) परमैश्वर्य्यवान् (च) (वायो) बलयुक्त (एषाम्) (सोमानाम्) ओषध्युत्पन्नानां रसानाम् (पीतिम्) पानम् (अर्हथः) (युवाम्) (हि) (यन्ति) (इन्दवः) सङ्गन्तारः पूजनीयाः। इन्दुरिति यज्ञनामसु पठितम्। (निघं०३.१७) (निम्नम्) (आपः) (न) इव (सध्र्यक्) यः सहाञ्चति ॥२॥
भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा यज्ञा अपो गच्छन्ति तथैव विद्वांसो विद्याव्यवहारमर्हन्ति ॥२॥
इस भाष्य को एडिट करें