Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 955
ऋषिः - त्रय ऋषयः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
3

गो꣣वि꣡त्प꣢वस्व वसु꣣वि꣡द्धि꣢रण्य꣣वि꣡द्रे꣢तो꣣धा꣡ इ꣢न्दो꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । त्व꣢ꣳ सु꣣वी꣡रो꣢ असि सोम विश्व꣣वि꣢꣫त्तं त्वा꣣ न꣢र꣣ उ꣡प꣢ गि꣣रे꣡म आ꣢꣯सते ॥९५५॥

स्वर सहित पद पाठ

गो꣣वि꣢त् । गो꣣ । वि꣢त् । प꣣वस्व । वसुवि꣡त् । व꣣सु । वि꣢त् । हि꣣रण्यवित् । हि꣣रण्य । वि꣢त् । रे꣣तो꣢धाः । रे꣣तः । धाः꣢ । इ꣣न्दो । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । त्वम् । सु꣣वी꣡रः꣢ । सु꣣ । वी꣡रः꣢꣯ । अ꣣सि । सोम । विश्ववित्꣢ । वि꣣श्व । वि꣢त् । तम् । त्वा꣣ । न꣡रः꣢꣯ । उ꣡प꣢꣯ । गि꣣रा꣢ । इ꣣मे꣢ । आ꣣सते ॥९५५॥


स्वर रहित मन्त्र

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वꣳ सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ॥९५५॥


स्वर रहित पद पाठ

गोवित् । गो । वित् । पवस्व । वसुवित् । वसु । वित् । हिरण्यवित् । हिरण्य । वित् । रेतोधाः । रेतः । धाः । इन्दो । भुवनेषु । अर्पितः । त्वम् । सुवीरः । सु । वीरः । असि । सोम । विश्ववित् । विश्व । वित् । तम् । त्वा । नरः । उप । गिरा । इमे । आसते ॥९५५॥

सामवेद - मन्त्र संख्या : 955
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

Meaning -
0 Exultant God, Thou art the Bestower of the light of knowledge, the Giver of wealth, glory and muscular strength. Thou pervadest all worlds. O God, Mighty and Omniscient art Thou. All these men worship Thee with song. Manifest Thyself in our heart!

इस भाष्य को एडिट करें
Top