Sidebar
अथर्ववेद - काण्ड 15/ सूक्त 8/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स विशः॒सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत् ॥
स्वर सहित पद पाठस:। विश॑: । सऽब॑न्धून् । अन्न॑म् । अ॒न्न॒ऽअद्य॑म् । अ॒भि॒ऽउद॑तिष्ठत् ॥८.२॥
स्वर रहित मन्त्र
स विशःसबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत् ॥
स्वर रहित पद पाठस:। विश: । सऽबन्धून् । अन्नम् । अन्नऽअद्यम् । अभिऽउदतिष्ठत् ॥८.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 8; मन्त्र » 2
विषय - परमेश्वर की प्रभुता का उपदेश।
पदार्थ -
(सः) वह [व्रात्यपरमात्मा] (सबन्धून्) बन्धुओं सहित [कुटुम्बियों] सहित (विशः) मनुष्यों पर, (अन्नम्) अन्न [जौ चावल आदि] पर और (अन्नाद्यम्) अनाज [रोटी पूरी आदि] पर (अभ्युदतिष्ठत्) सर्वथा अधिष्ठाता हुआ ॥२॥
भावार्थ - परमात्मा मनुष्य आदिसब पदार्थों का अधिष्ठाता होकर सबकी रक्षा करता है ॥२॥
टिप्पणी -
२−(सः) व्रात्यः परमात्मा (विशः) पु० लि०। मनुष्यान्-निघ० २।३। (सबन्धून्) बन्धुभिः सहितान् (अन्नम्)सस्यम् (अन्नाद्यम्) अदनीयं संस्कृतं पदार्थम् (अभ्युदतिष्ठत्) अभीत्यअधिष्ठितवान् ॥