Sidebar
अथर्ववेद - काण्ड 15/ सूक्त 8/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
सोऽर॑ज्यत॒ ततो॑राज॒न्योऽजायत ॥
स्वर सहित पद पाठस: । अ॒र॒ज्य॒त॒ । तत॑: । राज॒न्य᳡: । अ॒जा॒य॒त॒ ॥८.१॥
स्वर रहित मन्त्र
सोऽरज्यत ततोराजन्योऽजायत ॥
स्वर रहित पद पाठस: । अरज्यत । तत: । राजन्य: । अजायत ॥८.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 8; मन्त्र » 1
विषय - परमेश्वर की प्रभुता का उपदेश।
पदार्थ -
(सः) उस [व्रात्यपरमात्मा] ने (अरज्यत) प्रेम किया, (ततः) उसी से वह (राजन्यः) सर्वस्वामी (अजायत) हुआ ॥१॥
भावार्थ - परमात्मा अपनीस्वाभाविक प्रीति से सब सृष्टि का स्वामी है ॥१॥
टिप्पणी -
१−(सः) व्रात्यः परमात्मा (अरज्यत) रञ्ज रागे, आसक्तौ प्रीतौ च-लङ्, दिवादिः। प्रीतियुक्तोऽभवत् सृष्टौ (ततः) तस्मात् कारणात् (राजन्यः) राजेरन्यः। उ० ३।१००। राजृ दीप्तौ ऐश्वर्येच-अन्य। सर्वस्वामी (अजायत) प्रादुरभवत् ॥