अथर्ववेद - काण्ड 16/ सूक्त 6/ मन्त्र 2
सूक्त - उषा,दुःस्वप्ननासन
देवता - प्राजापत्या अनुष्टुप्
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
उ॒षोयस्मा॑द्दुः॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छतु ॥
स्वर सहित पद पाठउष॑: । यस्मा॑त् । दु॒:ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ ॥६.२॥
स्वर रहित मन्त्र
उषोयस्माद्दुःष्वप्न्यादभैष्माप तदुच्छतु ॥
स्वर रहित पद पाठउष: । यस्मात् । दु:ऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु ॥६.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 6; मन्त्र » 2
विषय - रोगनाश करने का उपदेश।
पदार्थ -
(उषः) हे उषा ! [प्रभात वेला] (यस्मात्) जिस (दुःष्वप्न्यात्) दुष्ट स्वप्न में उठे कुविचार से (अभैष्म) हम डरे हैं, (तत्) वह (अप) दूर (उच्छतु) चला जावे ॥२॥
भावार्थ - यदि किसी कुपथ्य वारोग के कारण निद्राभङ्ग होकर मस्तक में कुविचार घूमने लगें, मनुष्य उसका प्रतीकारप्रभात ही अर्थात् बहुत शीघ्र करे ॥२॥
टिप्पणी -
२−(उषः) हे प्रभातवेले (यस्मात्) (दुःष्वप्न्यात्) दुष्टस्वप्ने भवात् कुविचारात् (अभैष्म) वयं भयं प्राप्तवन्तः (अप) दूरे (तत्) भयम् (उच्छतु) गच्छतु ॥