Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 1
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे। आ वी॒रं पृ॑तना॒षह॑म् ॥
स्वर सहित पद पाठत्वम् । न॒: । इ॒न्द्र॒ । आ । भ॒र॒ । ओज॑: । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ॥ आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥१०८.१॥
स्वर रहित मन्त्र
त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे। आ वीरं पृतनाषहम् ॥
स्वर रहित पद पाठत्वम् । न: । इन्द्र । आ । भर । ओज: । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ॥ आ । वीरम् । पृतनाऽसहम् ॥१०८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 1
विषय - परमेश्वर की प्रार्थना का उपदेश।
पदार्थ -
(शतक्रतो) हे सैकड़ों कर्म करनेवाले ! (विचर्षणे) हे विविध प्रकार देखनेवाले ! (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (नः) हमारे लिये (ओजः) बल, (नृम्णम्) धन (आ) और (पृतनासहम्) संग्राम जीतनेवाले (वीरम्) वीर को (आ) भले प्रकार (भर) पुष्ट कर ॥१॥
भावार्थ - मनुष्य परमेश्वर से प्रार्थना करके प्रयत्नपूर्वक बलवान्, धनवान् और वीर पुरुषोंवाले होवें ॥१॥
टिप्पणी -
यह तृच ऋग्वेद में है-८।९८ [सायणभाष्य ८७]।१०-१२, सामवेद-उ० ४।२। तृच १३; मन्त्र १ साम० पू० २।२।७ ॥ १−(त्वम्) (नः) अस्मभ्यम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (आ) समन्तात् (भर) पोषय (ओजः) बलम् (नृम्णम्) धनम् (शतक्रतो) बहुकर्मन् (विचर्षणे) विविधद्रष्टः (आ) समुच्चये (वीरम्) वीर्योपेतम् (पृतनासहम्) संग्रामजेतारम् ॥