अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 6
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः। स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्वर सहित पद पाठए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठास: । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कै: ॥ स: । न॒: । स्तु॒त: । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । यू॒यम् ॥ पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१२.६॥
स्वर रहित मन्त्र
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठएव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठास: । अभि । अर्चन्ति । अर्कै: ॥ स: । न: । स्तुत: । वीरऽवत् । धातु । गोऽमत् । यूयम् ॥ पात । स्वस्तिऽभि: । सदा । न: ॥१२.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 6
विषय - सेनापति के कर्तव्य का उपदेश।
पदार्थ -
(एव इत्) इस प्रकार से ही (वसिष्ठासः) अत्यन्त वसु [श्रेष्ठ विद्वान् लोग] (वृषणम्) बलवान्, (वज्रबाहुम्) वज्र [शस्त्र-अस्त्रों] को भुजा पर रखनेवाले (इन्द्रम्) इन्द्र [महाप्रतापी सेनापति] को (अर्कैः) पूजनीय विचारों से (अभि अर्चन्ति) यथावत् पूजते हैं। (स्तुतः) स्तुति किया गया (सः) वह (नः) हमारे लिये (वीरवत्) वीरों से युक्त (गोमत्) उत्तम गौओं वाले [राज्य] को (धातु) धारण करे, [हे वीरो !] (यूयम्) तुम सब (स्वस्तिभिः) सुखों से (सदा) सदा (नः) हमें (पात) रक्षित रक्खो ॥६॥
भावार्थ - विद्वान् लोग विजयी सेनापति को सदा प्रसन्न रक्खें और ऐसा प्रबन्ध होवे कि सब लोग शस्त्र-अस्त्र विद्या में निपुण होकर राज्य की रक्षा करें ॥६॥
टिप्पणी -
यह मन्त्र यजुर्वेद में भी है-२०।४। और चौथा पाद आगे है-अथ० २०।१७।१२; ३७।११; ८७।७ ॥ ६−(एव) एवम् (इत्) अपि (इन्द्रम्) महाप्रतापिनं सेनापतिम् (वृषणम्) बलवन्तम् (वज्रबाहुम्) शस्त्रास्त्रपाणिम् (वसिष्ठासः) वसु-इष्ठन्, असुक्। अतिशयेन वसवः श्रेष्ठविद्वांसः (अभि) सर्वतः (अर्चन्ति) सत्कुर्वन्ति (अर्कैः) सुविचारैः (सः) (नः) अस्मान् (स्तुतः) प्रशंसितः (वीरवत्) वीरैर्युक्तम् (धातु) दधातु (गोमत्) प्रशस्तधेनुभिर्युक्तं राज्यम् (यूयम्) (पात) रक्षत (स्वस्तिभिः) सुखैः (सदा) (नः) अस्मान् ॥