अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 5
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
अ॑सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्यनाशयः। सो॑म॒पा उत्त॑रो॒ भव॑न् ॥
स्वर सहित पद पाठअ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒य॒: ॥ सो॒म॒ऽपा: । उत्ऽत॑र: । भव॑न् ॥२९.५॥
स्वर रहित मन्त्र
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः। सोमपा उत्तरो भवन् ॥
स्वर रहित पद पाठअसुन्वाम् । इन्द्र । सम्ऽसदम् । विषूचीम् । वि । अनाशय: ॥ सोमऽपा: । उत्ऽतर: । भवन् ॥२९.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 5
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले सेनापति] (सोमपाः) ऐश्वर्य का रक्षक और (उत्तरः) बड़ा विजयी (भवन्) होकर तूने (असुन्वाम्) भेंट न देती हुई (विषूचीम्) इतर-बितर चलती हुई (संसदम्) भीड़ का (वि अनाशयः) विनाश कर दिया है ॥॥
भावार्थ - विजयी सेनापति कट्टर लुटेरे शत्रुओं का नाश करके ऐश्वर्य बढ़ावे ॥॥
टिप्पणी -
−(असुन्वाम्) षुञ् अभिषवे-शानच्, स्वादिभ्यः श्नुः, ततष्टाप्, अमि कृते नकारलोपः। असुन्वानाम्। अभिषवं बलिं राजग्राह्यं भागं न ददतीम् (इन्द्रः) (संसदम्) जनसंहतिम् (विषूचीम्) नानागतिम् (वि) विशेषेण (अनाशयः) नाशितवानसि (सोमपाः) ऐश्वर्यरक्षकः (उत्तरः) उत्+तॄ अभिभवे-अप्। उत्कर्षेण विजयी (भवन्) सन् ॥