Loading...
अथर्ववेद > काण्ड 20 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 2
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३०

    हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑। आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥

    स्वर सहित पद पाठ

    हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्त॑: । ह॒री इति॑ । दि॒व्यम् । यथा॑ । सद॑: ॥ आ । यम् । पृ॒णन्ति॑ । हर‍ि॑ऽभि: । न । धे॒नव॑: । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् ।अ॒र्च॒त॒ ॥३०.२॥


    स्वर रहित मन्त्र

    हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥

    स्वर रहित पद पाठ

    हरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्त: । हरी इति । दिव्यम् । यथा । सद: ॥ आ । यम् । पृणन्ति । हर‍िऽभि: । न । धेनव: । इन्द्राय । शूषम् । हरिऽवन्तम् ।अर्चत ॥३०.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 2

    पदार्थ -
    (हरी) दुःख हरनेवाले दोनों बल और पराक्रम को (हिन्वन्तः) बढ़ाते हुए (ये) जो लोग (दिव्यम्) दिव्य गुणवाले (सदः यथा) समाज के समान (हरिम्) दुःख मिटानेवाले [सेनापति] को (हि) निश्चय करके (योनिम् अभि) न्याय घर में (समस्वरन्) अच्छे प्रकार सराहते हैं, और (यम्) जिस [सेनापति] को (हरिभिः) शूर पुरुषों सहित (धेनवः न) गौओं के समान [जो] (आ) सब ओर से (पृणन्ति) तृप्त करते हैं, (इन्द्राय) ऐश्वर्य के लिये (शूषम्) सुख से (हरिवन्तम्) उस शूर पुरुषोंवाले [सेनापति को] (अर्चत) तुम पूजो ॥२॥

    भावार्थ - प्रजागण न्यायकारी वीर राजा को शूर विद्वानों के सहित प्रसन्न करके आनन्दित रहें ॥२॥

    इस भाष्य को एडिट करें
    Top