अथर्ववेद - काण्ड 20/ सूक्त 48/ मन्त्र 3
वज्रा॑पव॒साध्यः॑ की॒र्तिर्म्रि॒यमा॑ण॒माव॑हन्। मह्य॒मायु॑र्घृ॒तं पयः॑ ॥
स्वर सहित पद पाठवज्रा॑पव॒साध्य॑: । की॒र्ति: । म्रि॒यमा॑ण॒म् । आव॑हन् ॥ मह्य॑म् । आयु॑: । घृ॒तम् । पय॑: ॥४८.३॥
स्वर रहित मन्त्र
वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन्। मह्यमायुर्घृतं पयः ॥
स्वर रहित पद पाठवज्रापवसाध्य: । कीर्ति: । म्रियमाणम् । आवहन् ॥ मह्यम् । आयु: । घृतम् । पय: ॥४८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 48; मन्त्र » 3
विषय - १-३ परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(वज्रापवसाध्यः) शस्त्रों के शोधनेवालों [उजले शस्त्रवालों] की सिद्धि करनेवाला, (कीर्तिः) कीर्तिरूप [बड़े ही यश वाला, परमेश्वर] (मह्यम्) मेरे लिये (म्रियमाणम्) नष्ट होते हुए (आयुः) जीवन, (घृतम्) घी [वा जल] और (पयः) दूध [वा अन्न] को (आवहन्) यथावत् लाता हुआ है ॥३॥
भावार्थ - जब हम किसी विपत्ति से निर्बल होकर अति दुःखी होवें, तब हम उस जगत्पालक परमात्मा का आश्रय लेकर शस्त्र आदि कर्तव्य ठीक करके कार्यसिद्धि करें ॥३॥
टिप्पणी -
सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता के अनुसार इस मन्त्र का यह पाठ है−उ॒ग्राय॑ य॒शसो॒ धियः॑ की॒र्तिमि॑न्द्रि॒यमा व॑हान्। मह्य॒मायु॑र्घृ॒तं॒ पयः॑ ॥३॥ (यशसः) यशस्वी [परमेश्वर] (उग्राय मह्यम्) मुझ तेजस्वी के लिये (धियः) बुद्धियाँ (कीर्तिम्) कीर्ति [बड़ाई], (इन्द्रियम्) ऐश्वर्य, (आयुः) जीवन, (घृतम्) घी [वा जल] (पयः) दूध [वा अन्न] (आ) अच्छे प्रकार (वहान्) लावे ॥३॥मनुष्य परमेश्वर का आश्रय लेकर उत्तम विद्याएँ पाकर आवश्यकीय पदार्थ पावे ॥३॥ ३−(वज्रापवसाध्यः) वज्र+आ+पूञ् शोधने-अप्। ऋहलोर्ण्यत्। पा० ३।१।१२४। साध संसिद्धौ-ण्यत्। कृत्यल्युटो बहुलम्। पा० ३।३।११३। इति कर्तरि प्रत्ययः। साध्याः साधनात्-निरु० ८।४०। वज्राणां शस्त्राणाम्। आपवानां संशोधकानां साध्यः साधकः सिद्धिकर्ता (कीर्तिः) यशोरूपः परमेश्वरः (म्रियमाणम्) विनश्यमानम् (आवहन्) आ समन्ताद् वहन् प्रापयन् वर्तते (मह्यम्) उपासकाय (आयुः) जीवनम् (घृतम्) आज्यं जलं वा (पयः) दुग्धमन्नं वा ॥ ३−(उग्राय) तेजस्विने (यशसः) अर्शआद्यच्। यशस्वी परमात्मा (धियः) प्रज्ञाः (कीर्तिम्) यशः (इन्द्रियम्) ऐश्वर्यम् (आ) समन्तात् (वहान्) लेट्। वहेत्। प्रापयेत् (मह्यम्) उपासकाय। अन्यत् पूर्ववत् ॥