Loading...
अथर्ववेद > काण्ड 20 > सूक्त 59

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 59/ मन्त्र 3
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५९

    उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑। य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रि॑पो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥

    स्वर सहित पद पाठ

    उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंश॑: । धन॑म् । न । जि॒ग्युष॑: ॥ य: । इन्द्र॑: । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिप॑: । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥५९.३॥


    स्वर रहित मन्त्र

    उदिन्न्वस्य रिच्यतेंऽशो धनं न जिग्युषः। य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥

    स्वर रहित पद पाठ

    उत् । इत् । नु । अस्य । रिच्यते । अंश: । धनम् । न । जिग्युष: ॥ य: । इन्द्र: । हरिऽवान् । न । दभन्ति । तम् । रिप: । दक्षम् । दधाति । सोमिनि ॥५९.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 59; मन्त्र » 3

    पदार्थ -
    (अस्य) उस [राजा] का (इत्) ही (अंशः) भाग (जिग्युषः) विजयी वीर के (धनं न) धन के समान (नु) शीघ्र (उत् रिच्यते) बढ़ता जाता है (यः) जो (हरिवान्) श्रेष्ठ मनुष्योंवाला (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (सोमिनि) तत्त्व रसवाले व्यवहार में (दक्षम्) बल को (दधाति) लगाता है, और (तम्) उस [राजा] को (रिपः) वैरी लोग (न) नहीं (दभन्ति) सताते हैं ॥३॥

    भावार्थ - जो राजा अपने बल को श्रेष्ठ व्यवहारो में लगाता है, वह राज्य में उन्नति करके प्रतिष्ठा पाता है ॥३॥

    इस भाष्य को एडिट करें
    Top