अथर्ववेद - काण्ड 20/ सूक्त 64/ मन्त्र 3
त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑। ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥
स्वर सहित पद पाठत्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ ॥ ह॒न्ता । दस्यो॑: । मनो॑: । वृ॒ध: । पति॑: । दि॒व: ॥६४.३॥
स्वर रहित मन्त्र
त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि। हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥
स्वर रहित पद पाठत्वम् । हि । शश्वतीनाम् । इन्द्र । दर्ता । पुराम् । असि ॥ हन्ता । दस्यो: । मनो: । वृध: । पति: । दिव: ॥६४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 64; मन्त्र » 3
विषय - परमात्मा के गुणों का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (त्वम्) तू (हि) ही [शत्रुओं की] (शश्वतीनाम्) सब (पुराम्) नगरियों का (दर्ता) तोड़नेवाला, (दस्योः) डाकू का (हन्ता) मारनेवाला और (मनोः) ज्ञानी का (वृधः) बढ़ानेवाला, (दिवः) सुख का (पतिः) स्वामी (असि) है ॥३॥
भावार्थ - परमात्मा सब विघ्नों को मिटाकर अपने भक्तों की उन्नति करके सुख देता है ॥३॥
टिप्पणी -
३−(त्वम्) (हि) एव (शश्वतीनाम्) बह्वीनाम्। सर्वासाम् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (दर्ता) विदारयिता (पुराम्) शत्रुनगरीणाम् (असि) (हन्ता) घातकः (दस्योः) परधनापहर्तुः (मनोः) मननशीलस्य। अन्यत् पूर्ववत् ॥