अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 8
सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव। यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ॥
स्वर सहित पद पाठसीते॑ । वन्दा॑महे । त्वा॒ । अर्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । यथा॑ । न॒: । सु॒ऽमना॑: । अस॑: । यथा॑ । न॒: । सु॒ऽफ॒ला । भुव॑: ॥१७.८॥
स्वर रहित मन्त्र
सीते वन्दामहे त्वार्वाची सुभगे भव। यथा नः सुमना असो यथा नः सुफला भुवः ॥
स्वर रहित पद पाठसीते । वन्दामहे । त्वा । अर्वाची । सुऽभगे । भव । यथा । न: । सुऽमना: । अस: । यथा । न: । सुऽफला । भुव: ॥१७.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 8
विषय - खेती की विद्या का उपदेश।
पदार्थ -
(सीते) हे जुती धरती ! [लक्ष्मी, खेती] (त्वा) तेरी (वन्दामहे) हम वन्दना करते हैं, (सुभगे) हे सौभाग्यवती [बड़े ऐश्वर्यवाली] (अर्वाची) हमारे सन्मुख (भव) रह, (यथा) जिससे तू (नः) हमारे लिए (सुमनाः) प्रसन्न मनवाली (असः) होवे, और (यथा) जिससे (नः) हमारे लिए (सुफला) सुन्दर फलवाली (भुवः) होवे ॥८॥
भावार्थ - मनुष्य खेती को मन लगा करके चौकसी रक्खे, जिससे अन्नवान् और धनवान् होकर सदा आनन्द भोगे ॥८॥
टिप्पणी -
८−(सीते) म० ४। लाङ्गलपद्धतिरूपा कृषिक्रिया लक्ष्मीः। तत्सम्बुद्धौ। (वन्दामहे) वदि अभिवादनस्तुत्योः। अभिवादयामः। स्तुमः। (त्वा) त्वाम्। (अर्वाची) अवर+अञ्चु गतिपूजनयोः-क्विन्, ङीप्। अर्वादेशः। निकटस्था। अभिमुखी। (सुभगे) हे सौभाग्ययुक्ते। ऐश्वर्यवति। (नः) अस्मभ्यम्। (सुमनाः) प्रसन्नमनस्का। (असः) लेट्। त्वं स्याः। (सुफला) शोभनफलोपेता। (भुवः) लेट्। त्वं भवेः ॥