अथर्ववेद - काण्ड 3/ सूक्त 21/ मन्त्र 10
ये पर्व॑ताः॒ सोम॑पृष्ठा॒ आप॑ उत्तान॒शीव॑रीः। वातः॑ प॒र्जन्य॒ आद॒ग्निस्ते क्र॒व्याद॑मशीशमन् ॥
स्वर सहित पद पाठये । पर्व॑ता: । सोम॑ऽपृष्ठा: । आप॑: । उ॒त्ता॒न॒ऽशीव॑री: । वात॑: । प॒र्जन्य॑: । आत् । अ॒ग्नि: । ते । क्र॒व्य॒ऽअद॑म् । अ॒शी॒श॒म॒न् ॥२१.१०॥
स्वर रहित मन्त्र
ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः। वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥
स्वर रहित पद पाठये । पर्वता: । सोमऽपृष्ठा: । आप: । उत्तानऽशीवरी: । वात: । पर्जन्य: । आत् । अग्नि: । ते । क्रव्यऽअदम् । अशीशमन् ॥२१.१०॥
अथर्ववेद - काण्ड » 3; सूक्त » 21; मन्त्र » 10
विषय - परमेश्वर के गुणों का उपदेश।
पदार्थ -
(ये) जो (पर्वताः) पहाड़ (सोमपृष्ठाः) सोम [अमृत अर्थात् ओषधि वा जल] को पीठ पर रखनेवाले हैं, [उन्होंने और] (उत्तानशीवरीः वर्यः) ऊपर को मुख करके सोनेवाले [सूर्य की ओर चढ़नेवाले] (आपः) जल, (वातः) पवन, (पर्जन्यः) मेघ, (आत्) और (अग्निः) अग्नि, (ते) उन सबने (क्रव्यादम्) मांसभक्षक [अग्नि रूप दुःख] को (अशीशमन्) शान्त कर दिया है ॥१०॥
भावार्थ - मनुष्य प्रयत्न करें कि सोमलता आदि औषध उत्पन्न करनेवाले पर्वत, जल, वायु, मेघ, अग्नि आदि सब पदार्थ शुद्ध रहकर सुखदायक होवें ॥१०॥
टिप्पणी -
१०−(पर्वताः) पर्व पूर्त्तौ-अतच्। शैलाः। (सोमपृष्ठाः) सोमः, अमृतम् ओषधिर्जलं वा पृष्ठे उपरिभागे येषां ते तथाभूताः। (आपः) जलानि। (उत्तानशीवरीः) उत्+तनु विस्तारे-घञ्। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति शीङः क्वनिप्। वनो र च। पा० ४।१।७। इति ङीब्रेफौ। वा छन्दसि। पा० ६।१।१०६। इति जसि पूर्व सवर्णदीर्घः। ऊर्ध्वमुखशयाः। सूर्याभिमुखवर्त्तमानाः। (वातः) वायुः। (पर्जन्यः)। सेचको मेघः। (आत्) अपि च। (अग्निः) पावकः। (क्रव्यादम्) मांसभक्षकं रोगम्। (अशीशमन्) शमु णिच्, लुङि। शान्तं कृतवन्तः ॥