Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 3
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - अतिशक्वरीगर्भा जगती सूक्तम् - पापमोचन सूक्त

    तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो। यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    तव॑ । व्र॒ते । नि । वि॒श॒न्ते॒ । जना॑स: । त्वयि॑ । उत्ऽइ॑ते । प्र । ई॒र॒ते॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । यु॒वम् । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । भुव॑नानि । र॒क्ष॒थ॒: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.३॥


    स्वर रहित मन्त्र

    तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो। युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    तव । व्रते । नि । विशन्ते । जनास: । त्वयि । उत्ऽइते । प्र । ईरते । चित्रभानो इति चित्रऽभानो । युवम् । वायो इति । सविता । च । भुवनानि । रक्षथ: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 3

    पदार्थ -
    [हे वायु] (तव) तेरे (व्रते) वरणीय नियम में (जनासः) सब जने (निविशन्ते) प्रवृत्त होते हैं, और (चित्रभानो) हे विचित्र प्रकाशवाले सूर्य ! (त्वयि उदिते) तेरे उदय होने पर [कामों में] (प्रेरिते) लगते हैं। (वायो) हे वायु ! (च) और (सविता) हे सूर्य ! (युवम्) तुम दोनों (भुवनानि) सब प्राणियों को (रक्षथः) बचाते हो, (तौ) तुम दोनों (नः) हमें (अंहसः) कष्ट से (मुञ्चतम्) छुड़ावो ॥३॥

    भावार्थ - वायुविद्या और सूर्यविद्या से उपकार लेकर मनुष्य अनेक प्रकार के लाभ उठावें ॥३॥

    इस भाष्य को एडिट करें
    Top